Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05 Author(s): Shubhankarsuri, Dharmkirtivijay Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 5
________________ विषयः द्वितीयः सर्गः वंशकथनपूर्वकमुग्रसेन- वसुदेवयोः कुन्ती मद्रयोश्च जन्मकथनम् .......... २८ वसुदेवपूर्वभवकथा.... २८ ३१ तापसवृत्तान्तः जातस्योग्रसेनपुत्रस्य कंसस्य यमुनाप्रक्षेपः, कंसस्य सुभद्रेण पालनं वसुदेवमैत्री च, कंसेन सिंहरथपराजयः कंसेन जीवयशः परिणय उग्रसेननिग्रहश्च कंसस्य धारिण्यादिप्रार्थनास्वीकार: महाजनानुमत्या समुद्रविजयेन वसुदेवस्य स्वगृहनिवासनम्. वसुदेवस्य गृहान्निर्गमनम् . वसुदेवेन श्यामा-विजयसेनयोः परिणयनं, वसुदेवस्य श्यामया विवाहस्तया ततोऽवियोगवरणवृत्तान्तश्च वसुदेवस्य गन्धर्वसेनया श्यामा- विजयाभ्यां च विवाह:. अमितगतिखेचरवृत्तान्तः, चारुदत्तविवाहादिवृत्तान्त: .. पृ. देवेन स्वपूर्वभवनिवेदने चारुदत्तोपकारवर्णनं, सुलसा-याज्ञवल्क्य - पिप्पलादिकथा चारुदत्तस्य गन्धर्वसेनया स्वनगरप्राप्तिः वसुदेवस्य नीलयशोदर्शनं वसुदेवेन नीलयशः परिणयः नीलकण्ठवृत्तान्ते नीलयशसः पित्रादिकथनम् ... ३१ ३३ ३४ ३५ ३५ ३६ ३८ चारुदत्तस्य मन्दभाग्यता, चारुदत्तस्य यानपात्रभङ्गः, परिव्राजकप्राप्तिश्च... ३९ चारुदत्तस्य त्रिदण्डिनाच्छङ्गाद्रसकृपे प्रवेशः ४० स्वर्णभूमिं गच्छतश्चारुदत्तस्य मुनिदर्शनं, चारुदत्तस्य परोपकर्तॄणाऽमितगतिमुनिनाऽऽत्मवृत्तान्तनिवेदनम् . ४२ ४३ ४४ ४५ ४६ 9 विषयः नीलयशसोऽपहरणं, वसुदेवस्य वेदे जयात् सोमश्रिया विवाह:, ऐन्द्रजालिकदर्शनं च. वसुदेवस्य शूर्पणखापहतस्य जरासन्धभटैः पर्वतान्निलठितस्य पुनर्वेगवत्या सङ्गमः वसुदेवप्रभावाद् बालचन्द्राया विद्यासिद्धिस्तया स्ववंशे धरणेन्द्रशापकथनं, तस्या वेगवत्यै विद्यादानार्थं स्वपुरगमनश्च. वसुदेवस्य नृपद्वयधर्मोपदेशः, श्रावस्तीगमनश्च वसुदेवस्य देवगृहप्रवेशो, विप्रस्य तत्रत्यप्रतिमाकथावर्णने महिषमृत्युर्मृगध्वजस्य केवलोत्पत्तिश्च प्रतिमावृत्तान्तो, वसुदेवेन बन्धुमतीपरिणयनश्च पृ. वसुदेवस्यैन्द्रजालिकेनाऽपहृतस्य कथञ्चिद्ग्रामप्राप्तिस्तेन नरमस्तकवधश्च..४७ नरभक्षकवृत्तान्तः, वसुदेवस्य पञ्चशतकन्याभिः सोमश्रिया कपिलया च विवाह: कपिलाख्यपुत्रजन्म, वसुदेवेन नीलकण्ठखेचरनिग्रहः, पद्मावत्यश्वसेनयोः पुण्ड्रायाश्च परिणयः, पुण्ड्रनामपुत्रोत्पादनं रत्नवत्याः परिणयश्च. वसुदेवेन गजं निगृह्य सोमश्रीपरिणयनम्.. वसुदेवेन सोमश्रियाः पाणिग्रहः, सोमश्रीहरणं, वसुदेवेन वेगवतीस्वीकारश्च वसुदेवस्य मदनवेगापरिणयः, वसुदेवेन मदनवेगायाः पितु: त्रिशिखरं हत्वा परित्राणं, तस्यामनाधृष्टिनामपुत्रजन्म च वसुदेवस्य भयात् पियङ्गसुन्दरीगृहेऽगमनम्. एणीपुत्रकथा, वसुदेवस्य प्रियङ्गसुन्दर्या विवाहश्च वसुदेवस्य सोमश्रिया सह सङ्गमो, मानसवेगनिग्रहश्च. ४७ ४८ ४९ ५० ५१ ५२ ५३ ५५ ५५ ५५ ५७ ५७ ५९Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 159