________________
दीधितिः५
इत्यादिनाध्यक्षमिति,-तन्न, द्रव्ये संयोगसामान्याभावे मानाभावात् ।
जागदीशी -- कपिसंयोगिन्येतत्पदार्थस्य साध्यताभ्रमनिरासार्थ मय मिति पक्षनिर्देशः।
चन्द्रशेखरीयाः दीधितिनिष्ठवाक्यस्यायमर्थः-यदि मूललक्षणे प्रतियोग्यसमानाधिकरणपदं अभावविशेषणत्वेन नई निवेश्यते । तदा "कपिसंयोगी एतवृक्षत्वात्" इत्यादौ अव्याप्तिः । एतवृक्षे मूलावच्छेदेन कपिसंयोगाभावसत्त्वात् ।। तत्प्रतियोगितावच्छेदकं कपिसंयोगत्वमेव साध्यतावच्छेदकं इति भवति अव्याप्तिः । किन्तु तद्विशेषणोपादाने तु. मूलावच्छिन्नकपिसंयोगाभावः स्वप्रतियोगिना शाखावृत्तिना कपिसंयोगेन सह समानाधिकरणंः एव । अतः न स गृह्यते ।। अतः घटाभावमादाय लक्षणसमन्वयः ।
अधुना जागदीशीवाक्यानां भावार्थः प्रतिपाद्यते । दीधितौ "अयं कपिसंयोगी एतवृक्षत्वात्" इति अनुमान *दर्शितम् । प्रायः व्याप्तिनिरूपणे पक्षनिर्देशो न क्रियते । अत्र तु "अयं" पदेन पक्षनिर्देशः कृतः । यतो यदि स न क्रियते ।। तदा कपिसंयोगी एतवृक्षत्वात् इति अत्र ।" एतत्पदार्थः अत्र साध्यः अस्ति" इत्याकारको भ्रमः कस्यचित् भवेत् ।। तद्वारणाय "अयं" पदेन पक्षोल्लेखः कृतः। કે ચન્દ્રશેખરીયાઃ દીધિતિનો અર્થ આ પ્રમાણે–મૂળ લક્ષણમાં "જો પ્રતિયોગિ-અસમાનાધિકરણ "એ પદ मभावना विशेष तरी न तो "अयं कपिसंयोगी एतवृक्षत्वात्" भां अव्याप्ति मावे. म त्यधि४२९ એવા એતવૃક્ષમાં મૂલાવરચ્છેદન કપિસંયોગાભાવ છે. અને તેની પ્રતિયોગિતાનો અવચ્છેદક જ સાધ્યતાવચ્છેદક કપિસંયોગત્વ છે. પણ એ વિશેષણથી આપત્તિ ન આવે. કેમકે એજ વૃક્ષમાં કપિસંયોગ પણ છે. એટલે મૂલાવચ્છિન્નકપિસંયોગાભાવ એ પોતાના પ્રતિયોગીઃકપિસંયોગની સાથે સમાનાધિકરણ જ છે. માટે આ
અભાવ ન લેવાય એટલે ઘટાભાવ લઈને લક્ષણ ઘટી જાય. ૬ જાગદીશી–આમ તો વ્યાપ્તિનિરૂપણમાં લગભગ પક્ષનો નિર્દેશ કરવામાં આવતો નથી. પણ અહીં જો "अयं" ५६ न भुतो पिसंयोगा (५६) मेतत् (साध्य) वृक्षत्वात्" वो ऽने भ्रम थवानी शस्यता छ. मेटले. જ "અય" થી પક્ષનિર્દેશ કર્યો. જેથી કપિસંયોગી સાધ્ય અને એતવૃક્ષવાતુ (હેતુ) તરીકે જ જણાય. ભ્રમ ન थाय.
܀
܀܀
܀܀
܀܀
जागदीशी -- साम्प्रदायिकमते संयोगसामान्याभावमात्रस्य द्रव्येऽभावात्- *कपीति*।
܀
܀
܀
܀܀
܀܀
चन्द्रशेखरीयाः एवं यदि "कपि"शब्दो न निवेश्यते । तदा "अयं संयोगी एतवृक्षत्वात्" इति अनुमानं भवेत् ।। तत्र च साम्प्रदायिकमते एतवृक्षे संयोगसामान्याभावस्य असत्वात् साध्याभावः लक्षणघटकः न भवेत् । तथा च: घटाभावमादाय लक्षणसमन्वयः संभवेत् । एवं च प्रतियोग्यसमानाधिकरणपदं विनापि लक्षणघटनात् तत् पदं निरर्थकमेव
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
- સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત ગુજરાતી સરલ ટીકાઓ - ૧૭
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀