________________
दीधितिः६
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
घटत्वविशिष्टपटत्वस्य अप्रसिद्धौ अपि घटत्वपटत्वोभयत्वावच्छिन्नाभावस्य प्रत्यक्षसिद्धत्वात् । अयमेवार्थः । * "वैशिष्ट्यविरहेऽपि उभयत्वेन उभयाभावस्य प्रत्यक्षसिद्धत्वात्" इत्यादिना प्रतिपादितः । एवं दीधित्यां "तदवच्छिन्नाभावः। तदवच्छिन्नाभावात्" इति यद् वाक्यमस्ति, तस्यान्वयस्तु एतद्वाक्यपूर्वमेव विद्यमानेन "अनतिरिक्तं" ति पदेन सह . भवति । अर्थात् "न वा तदवच्छिन्नाभावः तदवच्छिन्नाभावात् अनतिरिक्तः" इति अन्वयो भवति । अभावस्य पुरुषलिंगकत्वात् अनतिरिक्तं" इति पदं पुरूषलिंगकं कर्तत्यं इति विशेषः । एवं तावत् स्पष्टता कृता । प्रकृतं प्रस्तुमः। કે ચન્દ્રશેખરીયાઃ ઉત્તરપક્ષ: ઉભયત્નાવચ્છિન્ન-અભાવ એ વિશિષ્ટતાવચ્છિન્ન અભાવથી જુદો જ છે. બે ય भिन्न ४ छ. महासमिति तिमi "न वा तदवच्छिन्नाभावस्तदवच्छिन्न-अभावात्" सणेला छ.तेने "मनतिरsi" में पूर्वम मावी गयेदा श६ साथे वानो छ. 3 "मनसिRsi" नपुंसलिंगम छे. मने उभयत्वं न. विशिष्टत्वात् अनतिरिक्तं" त्यi मयत्व न. डोपाथी ते ५६ न. ४२८ . ५५मह तो "मभाव:" पुल्लिंग छ. भेटले ही "मनतिर" २०६ पुल्लिंग। रीने अर्थ ४२वो. मेट पंक्ति मा प्रभारी-"उभयत्वं हि न
वैशिष्ट्यात् अनतिरिक्तं, न वा तदवच्छिन्नाभावस्तदवच्छिन्नाभावात् अनतिरिक्तः ।" છે દીથિતિમાં-મૂળવાત. બે અભાવ જુદા માનવાનું કારણ એ છે કે સામે ઘટ-પટ પડેલા છે. તો ત્યાં ઘટમાં ઘટત્વ અને પટમાં પટત્વનો બોધ થાય. એટલે કે ઘટત્વપટcોભય ઘટપટો સ્તઃા એ પ્રમાણે પ્રતીતિ થાય. આમ અહીં ઉભય પ્રસિદ્ધ છે. પણ ઘટત્વ અને પટવ બેય એક જ સ્થાને ન રહેતા હોવાથી ઘટવવિશિષ્ટપટત્વ પ્રસિદ્ધ નથી. આમ ઘટત્વપટવ ઉભય પ્રસિદ્ધ બને છે. ઘટત્વવિશિષ્ટપટત્વ પ્રસિદ્ધ બનતું નથી. જો ઉભયત્વ એ વિશિષ્ટત્વથી અભિન્ન હોત તો અહીં ઉભયની જેમ વિશિષ્ટ પણ મળવું જોઈએ. પણ નથી મળતું. એ જ બતાવે છે કે તે જુદા છે. એ રીતે ઉભયવાવચ્છિન્નાભાવ અહીં મળે પણ વિશિષ્ટતાવચ્છિન્ન-અભાવથી તે જુદો જ માનવો જોઈએ.
જાગદીશીમાં આની ચર્ચા જોઈએ.
जागदीशी -- न च [अन्यत्र] विरुद्धोभयत्वावच्छिन्नाभावस्यातिरिक्तत्वेऽपि प्रकृतेऽविरुद्धयोर्भूतत्वमूर्त्तत्वयोरुभयत्वा-वच्छिन्नाभावो विशिष्टाभाव एव, समनियताभावयोलाघवेनैकत्वादिति वाच्यम्;
* चन्द्रशेखरीयाः तत्र तावत् जागदीश्यां सार्वभौमः शङ्कते न च इत्यादिना । अयं भावः । यत्र घटत्वं तत्र न कुत्रापि पटत्वं, यत्र पटत्वं तत्र न कुत्रापि घटत्वं । तथा च घटत्वपटत्वे परस्परं विरूद्धे । विरुद्धधर्मोभयत्वावच्छिन्नाभावो भवतु, नाम घटत्वविशिष्टपटत्वाभावात् भिन्न एव । किन्तु भूतत्वमूर्तत्वे न परस्परं विरूद्धे । पृथ्वीचतुष्के तयोः समानाधिकरणत्वात् ।। अतः भूतत्वमूर्तत्वोभयत्वावच्छिन्नाभावः भूतत्वविशिष्टमूर्तत्वाभावात् अभिन्न एव मन्तव्यः । तथा च लक्षणघटकविशिष्टाभावात् अभिन्नस्य उभयाभावस्य प्रतियोगितायाः अवच्छेदकं एव साध्यतावच्छेदकं उभयत्वं इति नातिव्याप्तिः । अविरुद्धधर्मोभयाभावस्य विशिष्टाभावेन सह तुल्याधिकरणवृत्तित्वात्, तयोः एक्यमेव लाघवादुचितम् ।।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
सिद्धान्तसक्षए। 6५२ 'यन्द्रशेपरीया' नामनी संस्कृत+१४शती स२१ टीमो. १४८
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀