Book Title: Siddhant Lakshan Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
दीधिति: ७
જ ગયા છીએ. આમ પ્રતિયોગિતાવચ્છેદકાવચ્છિન્નપ્રતિયોગિ-અસમાનાધિકરણ એવો હેત્વધિક૨ણ વૃત્તિ અભાવ લેવાનો એમ ફલિત થયું.
܀܀܀܀
11
܀܀܀܀
दीधिति
'अत्यन्तपदञ्च,-अत्यन्ताभावत्वनिरूपकप्रतियोग्यसामानाधिकरण्यस्य, - अत्यन्ताभावत्वनिरूपकप्रतियोगितायाश्च - लाभाय, अन्यथा सर्वस्यैवाभावस्य स्वसमानाधिकरणाभावान्तरभिन्नत्त्वात्तद्भेदस्य स्वस्वरूपानतिरिक्ततया प्रतियोग्यसमानाधिकरण्यस्यैव दुर्लभत्वापत्तेः, सर्वेषामेवाभावानां
हेतुसमानाधिकरणात्यन्ताभावत्वनिरूपकप्रतियोग्यसमानाधिकरणाभावान्तरात्मकस्य स्वभेदस्य प्रतियोगित्वादभावसाध्यकाव्याप्तेश्चेति" सम्प्रदायविदः ।।७।।
जगदीशी -- ननु वयादिभेदमादायाव्याप्तेः 'प्रतियोग्यसमानाधिकरण' पदेनैव वारणादत्यन्तपदं व्यर्थमत आह-* अत्यन्तपदञ्चेति* ।
चन्द्रशेखरीयाः ननु मूललक्षणे प्रतियोग्यसमानाधिकरणहेतुसमानाधिकरणात्यन्ताभाव.. इत्यादि उक्तं । तत्र अत्यन्तपदं निष्प्रयोजनम् । केवलं अभावपदमेव निवेश्यं, तेनैव लक्षणसमन्वयसंभवात् । न च तथा सति अभावपदेन. भेदोऽपि ग्रहीतुं शक्यः, तथा च पर्वते वह्निभेदस्य विद्यमानत्वात् तत्प्रतियोगितावच्छेदकस्य वह्नित्वस्यैव साध्यतावच्छेदकत्वात् अव्याप्तिः भवेत् इति वाच्यम् वह्निभेदस्य स्वप्रतियोगिवह्निसमानाधिकरणत्वेन न स लक्षणघटकः । अतः अभावान्तरमादाय भवति लक्षणसमन्वयः इति चेत् ।
न, अत्यन्तपदेनात्र द्वे विवक्षे कर्तव्ये । "प्रतियोग्यसमानाधिकरण..." इति अस्य [ "अत्यन्ताभावत्वनिरूपकप्रतियोगिताश्रयासमानाधिकरणः इति अर्थः करणीयः" इति प्रथमा विवक्षा । "तादृशाभावप्रतियोगितानवच्छेदक..." इति अत्र "प्रतियोगिता अत्यन्ताभावत्वनिरूपिका एव ग्राह्या" इति द्वितीया विवक्षा ।
ચન્દ્રશેખરીયા: પ્રશ્ન: મૂળલક્ષણમાં પ્રતિયોગિ-અસમાનાધિકરણ-હેત્વધિક૨ણવૃત્તિ-અત્યન્તાભાવप्रतियोगितानवच्छे६९... प्रेम हीधितियां ह्युं छे. खामां "अत्यन्त" यह न भुडे तो शुं वांधी?
ઉત્તર: તો પછી ધૂમાધિકરણ પર્વતમાં વહ્નિનો ભેદાત્મક અભાવ પણ લઈ શકાય.
પ્રશ્ન: ન લેવાય. કેમકે તેનો પ્રતિયોગી વહ્નિ પર્વતમાં હોવાથી આ વહ્નિભેદ એ પ્રતિયોગિસમાનાધિકરણ
܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ – ૧૫૩

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252