________________
दीधिति:१०
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
܀܀
܀
܀܀
܀܀
ચન્દ્રશેખરીયાઃ કેચિઃ ભેદ– જેમ અખંડોપાધિ છે તેમ સંસર્ગાભાવત્વ પણ અખંડોપાધિ જ છે.
ઉત્તરઃ ભેદત્વ એ જેમ અખંડોપાધિ તરીકે અનુભવાય છે. તેમ સંસર્ગાભાવત્વ એ અખંડોપાધિ તરીકે અનુભવાતું નથી. માટે આ વાત ખોટી. કદાચ આ અનુભવ ન સ્વીકારો તો પણ "આ અભાવ સંસર્ગાભાવ છે." એવો જે શાસ્ત્રીયવ્યવહાર થાય છે. તેમાં પ્રયોજક તરીકે ભેદભિન્નાભાવત્વ માની શકાય છે. એટલે તેને અખંડોપાધિ માનવાની જરૂર નથી.
܀ ܀ ܀
܀ ܀
܀܀܀
܀܀܀
܀ ܀
܀ ܀
܀ ܀
___ जागदीशी -- वस्तुगतिमनुरुध्याह-*अनुपदमिति*। *विवेचयिष्यत इति*। -'तदपि वाई नोपादेयमि'त्यादिग्रन्थेनेति शेषः ।
'साध्यतावच्छेदकसम्बन्धेन प्रतियोगिवैयधिकरण्य'घटितलक्षणमभिप्रेत्याह-*प्रयोजनविरह इति । -धूमादिसमानाधिकरणस्य वह्यादिभेदस्य प्रतियोगिसमानाधिकरणत्वात् [एव] तमादायाव्याप्तिविरहादिति
܀ ܀ ܀
܀ ܀
܀ ܀
܀ ܀ ܀܀
भावः।
܀܀
܀܀
܀ ܀
܀ ܀
܀ ܀ ܀
܀܀܀
܀܀
܀
चन्द्रशेखरीयाः एष तावत् तात्विकः पदार्थः प्रतिपादितः । वस्तुतस्तु अत्रैव ग्रन्थेऽनन्तरमेव संसर्गाभावत्वप्रवेशे प्रयोजनाभावोऽव्याप्तिश्च दर्शयिष्यते । अतो अत्र लक्षणे संसर्गाभावस्य अघटकत्वात् एव न कोऽपि चक्रकादिदोषो। भवति ।
तत्र संसर्गाभावत्वप्रवेशे प्रजोजनविरहः इत्थं-साध्यतावच्छेदकसम्बन्धेन प्रतियोग्यसमानाधिकरणत्वघटितं लक्षणं दीधितिकारस्याभिप्रेतम् । तथा च लक्षणे "अत्यन्त" पदस्य यदि निवेशो न क्रियते, केवलं अभावत्वेनाभावस्यैव निवेशो क्रियते तदापि न दोषः । यतो वह्निमान् धूमात् इति अत्र धूमाधिकरणे पर्वते यद्यपि वह्निभेदोऽपि शक्यते ग्रहीतुं तथापि साध्यतावच्छेदकसंयोगसम्बन्धेन वह्निः पर्वते वर्तते । अतः अयं वह्निभेदः साध्यतावच्छेदकसंयोगेन स्वप्रतियोगि: विह्नि-समानाधिकरणोऽस्ति । तस्मात् न स लक्षणघटकः । अतः घटाभावमादाय लक्षणसमन्वयो भवति । अतः
अत्यन्तपदनिवेशो व्यर्थ एव । अत्र व्याप्यवृत्तिपदस्य द्वितीयव्याख्यानुसारेण वह्निः अव्याप्यवृत्तिः भवति । अतः तत्र प्रतियोगिवैयधिकरण्यघटितं लक्षणं ग्राह्यम् इति ध्येयम् । यदा तु व्याप्यवृत्तिपदस्य प्रथमा विवक्षा गृह्यते, तदा तु, वह्निरपि व्याप्यवृत्तिरेव भवति । तत्र प्रतियोग्यसमानाधिकरणपदाघटितम् लक्षणं वाच्यम् । किन्तु तत्र हेत्वधिकरणवृत्त्यभावस्य साध्यतावच्छेदकसम्बन्धावच्छिन्ना एव प्रतियोगिता ग्राह्या । तथा च तत्र पर्वते वह्निभेदस्य संयोगसम्बन्धावच्छिन्ना प्रतियोगिता नास्ति । अतः न स लक्षणघटकः, किन्तु पर्वते संयोगेन घटाभावस्य साध्यतावच्छेदकसंयोगावच्छिन्ना प्रतियोगिता अस्ति । तदनवच्छेदकं वह्नित्वं इति लक्षणसमन्वयः ।
ચન્દ્રશેખરીયાઃ આતો વાસ્તવિક પદાર્થ જણાવવા માટે અમે આ ચર્ચા કરી. બાકી ખરી વાત તો એ છે કે આગળ અમે કહેવાના છીએ કે "સંસર્ગાભાવત્વ" પણ લક્ષણમાં લેવાની કોઈ જરૂર નથી. એના વિના પણ લક્ષણ ઘટી જ જાય છે. અને એટલે પછી સંસર્ગાભાવત્વ એ વ્યાપ્તિઘટિત હોય કે ન હોય એમાં અમને કોઈ વાંધો
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
-
સિદ્ધાન્તલક્ષણ ઉપર ચન્દ્રશેખરીયા' નામની સંસ્કત+ગુજરાતી સરલ ટીકાઓ - ૧૯૪.
आमा.१८४