Book Title: Siddhant Lakshan Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 207
________________ दीधितिः११ મળી જાય માટે અતિવ્યાપ્તિ ન આવે. { પૂર્વપક્ષક વિશેષગુણવાનું મનોભિન્નદ્રવ્યતાતુ અહીં અતિવ્યાપ્તિ આવશે. અહીં મનોભિન્નદ્રવ્યત્વ ૮ દ્રવ્યોમાં છે. એમાં પૃથ્યાદિમાં તો વિશેષગુણ હોવાથી એ દ્રવ્યો વ્યભિચાર નિરૂપક નથી બનતા. પરંતુ કાલમાં કાલિક સંબંધથી વિશેષગુણ રહેલો હોવાથી અને દિશામાં દૈશિકસંબંધથી વિશેષગુણ રહેલો હોવાથી તેઓમાં રહેલો સમવાયાવચ્છિન્નવિશેષગુણાભાવ એ સ્વપ્રતિયોગિસમાનાધિકરણ જ હોવાથી લક્ષણઘટક ન બને. માટે બીજા અભાવને લઈ લક્ષણ સમન્વય થતા અતિવ્યાપ્તિ આવે. जागदीशी -- 'विशेष'पदं व्यभिचारित्वरक्षायै । चन्द्रशेखरीयाः अत्र साध्ये विशेषपदं यदि न निक्षिप्यते, तदा मनोन्यद्रव्यत्वाधिकरणेषु सर्वेषु गुणस्य सत्वात् अयं, हेतुः व्यभिचारी न स्यात् । तथा चात्र लक्षणसमन्वये इष्टापत्तिरेव भवेत् । अतः विशेषपदं हेतोः व्यभिचारित्वरक्षायै निवेशितम्। ચન્દ્રશેખરીયાઃ અહીં સાધ્યમાં જો વિશેષ પદ ન મુકો તો તો બધા હેવધિકરણમાં ગુણો તો રહેલા જ હોવાથી આ સ્થાન સાચું બને. પણ વ્યભિચારી ન બને. એટલે વ્યભિચારી બનાવવા માટે આ "વિશેષ"પદ છે. । जागदीशी -- 'द्रव्यत्वा'दित्युक्तौ सम्बन्धसामान्येन विशेषगुणस्य मनस्यसत्त्वान्नातिव्याप्तिसम्भवाः कालोपाधिता-वहिगुपाधित्वस्यापि मनस्यसत्त्वादव्यावर्त्तकत्वात् । अन्यथा मनसः कालोपाधित्वमपि स्यादत उक्तं- *मनोऽन्येति। 1चन्द्रशेखरीयाः यदि "द्रव्यत्वात्" इत्येव हेतुः उच्यते, तदा द्रव्यत्वाधिकरणं मनः । तत्र समवायेन विशेषगुणाभावः विशेषगुणश्च कालिकादिना केनापि सम्बन्धेन मनसि नास्ति । अतो विशेषगुणाभावः प्रतियोग्यसमानाधिकरणः मीलितः इति नातिव्याप्तिः भवेत् । अतो मनोन्यपदं । न च मनसः नित्यत्वात् कालोपाधित्वाभावेऽपि दिगुपाधित्वस्य मनसि सत्वात् मनसि दैशिकविशेषणतया विशेषगुणस्य विद्यमानत्वात् मनसि वर्तमानो विशेषगुणाभावोऽपि नई प्रतियोग्यसमानाधिकरणः इति द्रव्यत्वहेतौ उच्यमानेऽपि संभवत्यतिव्याप्तिरिति वाच्यम् । घटो इदानीमस्ति, तदानीं नाभूत् इति प्रतीत्या घटस्य कालव्यावर्तकत्वात् यथा घटः कालोपाधिः भवति । यथा च "घटः इह दिशि अस्ति तस्यां । *दिशि नास्ति "इति प्रतीत्या घटस्य दिग्व्यावर्तकत्वात् घटो दिगुपाधिः भवति । तथा मनो न भवति । "मनः इदानीमस्ति तदानीं न" इति "मनो इह दिशि अस्ति, तस्यां दिशि नास्ति" इति च प्रतीतिद्वयस्यापि असंभवात् । तस्मात् मनसि केनापि सम्बन्धेन विशेषगुणस्यासत्वात् द्रव्यत्वमात्रहेतौ मनसि विशेषगुणाभावस्य सहजत एव प्रतियोगिव्यधिकरणत्वाभावात् । न भवेत् अतिव्याप्तिः । अत एव मनोऽन्यपदं निवेशितम् । - સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કત+ગુજરાતી સરલ ટીકાઓ - ૧૯૮ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252