Book Title: Siddhant Lakshan Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 220
________________ दीधितिः११ પ્રમાણે તો અવ્યાપ્યવૃત્તિ જ છે. અને તેથી ઉપર કરેલા ખુલાસાઓ યોગ્ય જ છે. । जागदीशी -- केचित्तु-"प्रतियोग्यनधिकरणहेतुमनिष्ठाभावप्रतियोगितायां यद्धर्मावच्छिन्नत्व यत्सम्बन्धावच्छिन्नत्वो-भयाभाव इत्यादिवक्ष्यमाणनिष्कर्षस्य तादात्म्येन साध्यतायां व्यभिचारिण्यव्याप्तिः- अत: 'प्रतियोग्यनधिकरणत्वं' परित्यज्य ‘प्रतियोग्यसम्बन्धित्व'मवश्यं तत्र निवेश्यमित्याशयेन सम्बन्धित्वमुक्तम्" इत्याहुः ।।११।। ___ चन्द्रशेखरीयाः अत्र केचित् "प्रतियोग्यनधिकरणहेत्वधिकरणनिष्ठाभावप्रतियोगितायां साध्यतावच्छेदकधर्मावच्छिन्नत्वसाध्यतावच्छेदकसम्बन्धावच्छिन्नत्वोभयाभावः, तेन धर्मेण तेन सम्बन्धेन च तस्य साध्यस्य हेतुनिष्ठं सामानाधिकरण्यमेव व्याप्तिः" इति अत्रैव ग्रन्थेऽग्रे निष्कर्षः वक्ष्यते । तत्र तादात्म्येन कपिसंयोगवद्वान् द्रव्यत्वात् इति व्यभिचारिणि अतिव्याप्तिः भवति । तथा हि अत्र साध्याभाव एव यदि मीलति, तदैवातिव्याप्तिः न भवेत् । किन्तु न स मीलति । कपिसंयोगवद्भेदप्रतियोगितावच्छेदकतादात्म्येन कपिसंयोगवत्-प्रतियोग्यधिकरणस्यैवाप्रसिद्ध्या तदनधिकरणं हेत्वधिकरणमपि अप्रसिद्धम् । अतः साध्याभावो न ग्रहीतुं शक्यः । किन्तु संयोगेन घटाभावप्रतियोगितावच्छेदकसंयोगसम्बन्धेन घटानधिकरणं हेत्वधिकरणं पर्वतः । तद्वृत्तिघटाभावप्रतियोगितायां साध्यतावच्छेदककपिसंयोगवत्वावच्छिन्नत्वस्य साध्यतावच्छेदकतादात्म्यसम्बन्धावच्छिन्नत्वस्यापि च अभावः इति उभयाभावो मीलितः । तथा च लक्षणघटनात् अतिव्याप्तिः । अतःअत्र प्रतियोग्यसंबंधि प्रतियोगिसंबंधिभिन्नं हेत्वधिकरणं इति वाच्यमेव । तथा च तादात्म्येन कपिसंयोगवत्सम्बन्धी यः वृक्षः, तद्भिन्नः पर्वतः । तस्मिन् वर्तमानः कपिसंयोगवद्भेदः । तत्प्रतियोगितायां कपिसंयोगवत्वावच्छिन्नत्वस्य तादात्म्यावच्छिन्नत्वस्य: च सत्वात् न उभयाभावो मीलितः इति नातिव्याप्तिः। एवं च अग्रे वक्ष्यमाणे परिष्कारे अतिव्याप्तिवारणार्थ, संबंधिपदमावश्यकं । अतोऽत्र दीधितिकारेण "सम्बन्धि वा" इति संबंधिपदं निवेशितं इत्यपि वदन्ति । तन्न मनोरमं । अग्रिमपरिष्कारगतदोषवारणाय तत्रैव संबंधिपदनिवेशकरणमुचितम् । अग्रिमपरिष्कारगतदोषवारणायात्र संबंधिपदकथन । नोचितं प्रतिभाति । િચન્દ્રશેખરીયાઃ કેચિઃ પ્રતિયોગિ-અનધિકરણ એવા હત્યધિકરણમાં રહેલ અભાવની પ્રતિયોગિતામાં સાધ્યતાવચ્છેદક ધર્માવચ્છિન્નત્વસાધ્યતાવચ્છેદકસંબંધાવચ્છિન્નત્વોભયાભાવ મળે તો એ તધર્મ તત્સંબંધથી અવચ્છિન્ન સાધ્યનું સામાનાધિકરણ્ય એ જ હેતુમાં રહેલી વ્યાપ્તિ જાણવી. એમ આગળ ખુલાસો કરવાનો છે. હવે તાદાસ્પેન કપિસંયોગવદ્વાન્ દ્રવ્યતાતુ આવા વ્યભિચારી સ્થાનમાં આ લક્ષણ અતિવ્યાપ્ત બનશે. કેમકે પ્રતિઅવચ્છેદકસંથી પ્રતિયોગિ-અનધિકરણ લેવાનું કહેલ છે. હવે પ્રતિ.અવચ્છેદક તો તાદાસ્ય જ છે. અર્થાત્ અહીં કપિસંયોગવભેદ જ લેવો પડે. કેમકે ખોટું સ્થાન છે. પણ તાદાભ્યથી તો પ્રતિયોગિ-અધિકરણ જ અપ્રસિદ્ધ હોવાથી "પ્રતિયોગિ-અધિકરણભિન્ન" પણ ન લેવાય. માટે પછી સંયોગેન ઘટાભાવાદિ લેવાય. તેમાં પ્રતિ,અવચ્છેદક સંયોગથી ઘટાનધિકરણ=ઘટાધિકરણભૂતલાદિથી ભિન્ન એવા હેવધિકરણ તરીકે પર્વતાદિ અને તેમાં રહેલ એ જ ઘટાભાવની પ્રતિયોગિતામાં તાદાભ્યાવચ્છિન્નત્વ-કપિસંયોગવવાવચ્છિન્નત્વોભયાભાવ મળી સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ ૦ ૨૧૧ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252