Book Title: Siddhant Lakshan Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 222
________________ ܀܀܀܀܀ ܀܀܀܀܀܀܀܀ दीधिति: १२ ***** सत्वात् स एव लक्षणघटकः । अतोऽव्याप्तिः इति चेत् न, केवलं शुद्धाभावे प्रतियोग्यसमानाधिकरणत्वं हेत्वधिकरणवृत्तित्वं च नोपादेयम्, किन्तु प्रतियोग्यसमानाधिकरण-विशिष्टोऽभाव एव हेत्वधिकरणवृत्तितावान् ग्राह्यः । तथा च न अव्याप्तिः । मूलावच्छिन्नः कपिसंयोगाभावः हेत्वधिकरणवृत्तितावान् अस्ति, किन्तु न स प्रतियोग्यसमानाधिकरणत्वविशिष्टः । अतः न स गृह्यते । गुणे वर्तमानः कपिसंयोगाभावः प्रतियोग्यसमानाधिकरणविशिष्टोऽस्ति । किन्तु तादृशो विशिष्टोऽभावः गुणे एव वर्तते । न तु वृक्षे इति स न हेत्वधिकरणवृत्तितावान् भवति इति सोऽपि न गृह्यते । इत्थं च साध्याभावस्य लक्षणाघटकत्वात् नाव्याप्तिः । अयमत्राशयः । भवतु नाम कपिसंयोगाभावः गुणावच्छेदेन स्वप्रतियोग्यसमानाधिकरणः, किन्तु प्रतियोग्यसमानाधिकरणो हेत्वधिकरणवृत्तिः प्रतियोग्यसमानाधिकरणत्वविशिष्ट एवाभावो ग्राह्यः । हेत्वधिकरणे वृक्षे च संयोगवद्वृत्तित्वविशिष्टकपिसंयोगाभावोऽस्ति । अर्थात् प्रतियोग्यसमानाधिकरणत्वविशिष्टकपिसंयोगाभावो ं नास्ति । तस्मात् नाव्याप्तिः । ચન્દ્રશેખરીયા: પૂર્વપક્ષ: કપિસંયોગી એતવૃક્ષત્વાત્ અહીં અતિવ્યાપ્તિ આવશે. એતવૃક્ષત્વાધિકરણ એતવૃક્ષમાં મૂલાવચ્છેદેન જે કપિસંયોગાભાવ છે. તે જ અભાવ ગુણમાં રહેલો છે. કેમકે અધિકરણો જુદા હોવા છતાં અત્યન્તાભાવ તો એક જ માનેલો છે. એટલે ગુણમાં ૨હેલો કપિસંયોગાભાવ એ પ્રતિયોગિતાવચ્છેદકસંબંધથી ગુણમાં ન રહેતો હોવાથી સ્વપ્રતિયોગિ-અસમાનાધિકરણ છે જ. અને એ જ અભાવ વૃક્ષમાં મૂલાવચ્છેદેન છે. એટલે એ સાધ્યાભાવ જ લક્ષણઘટક બની જાય છે. ઉત્તરપક્ષ: પ્રતિયોગિ-અસમાનાધિકરણ્યથી વિશિષ્ટ એવો અભાવ જ હેત્વધિકરણવૃત્તિ તરીકે લેવાનો. ગુણમાં વૃત્તિ એવો કપિસંયોગાભાવ સ્વપ્રતિયોગિ-અસામાનાધિક૨ણ્યવિશિષ્ટ છે. પણ વૃક્ષમાં વૃત્તિ એવો કપિસંયોગાભાવ સ્વપ્રતિયોગિ-અસામાનાધિકરણ્યવિશિષ્ટ નથી. અને એટલે વૃક્ષવૃત્તિ એવો તાદ્યશવિશિષ્ટકપિસંયોગાભાવ મળતો નથી. માટે તે લક્ષણઘટક ન બને. એટલે અવ્યાપ્તિ ન આવે. जगदीशी -- विशिष्टनिरूपिताधेयत्वमप्यतिरिक्तमित्याशयेनेदम् । यद्वा-' तद्विशिष्टस्ये' त्यस्य 'हेत्वधिकरणे' ऽन्वयः तत्र च षष्ठ्यर्थोऽधिकरणत्वं तेन तद्विशिष्टस्याधिकरणं यद्धेत्वधिकरणं तद्वृत्तित्वमभावे वाच्यमित्यर्थः । चन्द्रशेखरीयाः ननु विशिष्टं वस्तु शुद्धादभिन्नं एव इति न्यायात् कपिसंयोगाभावः प्रतियोग्यसमानाधिकरणत्वविशिष्ट गुणवृत्ति-कपिसंयोगाभावरूप एव । तथा च यदि कपिसंयोगाभावे हेत्वधिकरणवृत्तित्वं वर्तते, तदा विशिष्टाभावेऽपि तत् वर्तते इति हेत्वधिकरणवृत्तिः विशिष्टाभावोऽपि भवति । तस्मात् अव्याप्तिस्तदवस्थैव इति चेत् न, "विशिष्टनिष्ठा वृत्तिता शुद्धनिष्ठवृत्तित्वात् भिन्नैव" इत्यभिप्रायेण इदं ज्ञेयम् । तथा च शुद्धे कपिसंयोगाभावे एव हेत्वधिकरणवृत्तिता: वर्तते, न तु विशिष्टे कपिसंयोगाभावे इति हेत्वधिकरणवृत्तिः न विशिष्टाभावो भवति । अतः साध्याभावस्यः સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ ૦ ૨૧૩

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252