________________
दीधितिः११
પ્રમાણે તો અવ્યાપ્યવૃત્તિ જ છે. અને તેથી ઉપર કરેલા ખુલાસાઓ યોગ્ય જ છે.
। जागदीशी -- केचित्तु-"प्रतियोग्यनधिकरणहेतुमनिष्ठाभावप्रतियोगितायां यद्धर्मावच्छिन्नत्व
यत्सम्बन्धावच्छिन्नत्वो-भयाभाव इत्यादिवक्ष्यमाणनिष्कर्षस्य तादात्म्येन साध्यतायां व्यभिचारिण्यव्याप्तिः- अत: 'प्रतियोग्यनधिकरणत्वं' परित्यज्य ‘प्रतियोग्यसम्बन्धित्व'मवश्यं तत्र निवेश्यमित्याशयेन सम्बन्धित्वमुक्तम्" इत्याहुः ।।११।।
___ चन्द्रशेखरीयाः अत्र केचित् "प्रतियोग्यनधिकरणहेत्वधिकरणनिष्ठाभावप्रतियोगितायां साध्यतावच्छेदकधर्मावच्छिन्नत्वसाध्यतावच्छेदकसम्बन्धावच्छिन्नत्वोभयाभावः, तेन धर्मेण तेन सम्बन्धेन च तस्य साध्यस्य हेतुनिष्ठं सामानाधिकरण्यमेव व्याप्तिः" इति अत्रैव ग्रन्थेऽग्रे निष्कर्षः वक्ष्यते । तत्र तादात्म्येन कपिसंयोगवद्वान् द्रव्यत्वात् इति व्यभिचारिणि अतिव्याप्तिः भवति । तथा हि अत्र साध्याभाव एव यदि मीलति, तदैवातिव्याप्तिः न भवेत् । किन्तु न स मीलति । कपिसंयोगवद्भेदप्रतियोगितावच्छेदकतादात्म्येन कपिसंयोगवत्-प्रतियोग्यधिकरणस्यैवाप्रसिद्ध्या तदनधिकरणं हेत्वधिकरणमपि अप्रसिद्धम् । अतः साध्याभावो न ग्रहीतुं शक्यः । किन्तु संयोगेन घटाभावप्रतियोगितावच्छेदकसंयोगसम्बन्धेन घटानधिकरणं हेत्वधिकरणं पर्वतः । तद्वृत्तिघटाभावप्रतियोगितायां साध्यतावच्छेदककपिसंयोगवत्वावच्छिन्नत्वस्य साध्यतावच्छेदकतादात्म्यसम्बन्धावच्छिन्नत्वस्यापि च अभावः इति उभयाभावो मीलितः । तथा च लक्षणघटनात् अतिव्याप्तिः । अतःअत्र प्रतियोग्यसंबंधि प्रतियोगिसंबंधिभिन्नं हेत्वधिकरणं इति वाच्यमेव । तथा च तादात्म्येन कपिसंयोगवत्सम्बन्धी यः वृक्षः, तद्भिन्नः पर्वतः । तस्मिन् वर्तमानः कपिसंयोगवद्भेदः । तत्प्रतियोगितायां कपिसंयोगवत्वावच्छिन्नत्वस्य तादात्म्यावच्छिन्नत्वस्य: च सत्वात् न उभयाभावो मीलितः इति नातिव्याप्तिः। एवं च अग्रे वक्ष्यमाणे परिष्कारे अतिव्याप्तिवारणार्थ, संबंधिपदमावश्यकं । अतोऽत्र दीधितिकारेण "सम्बन्धि वा" इति संबंधिपदं निवेशितं इत्यपि वदन्ति । तन्न मनोरमं । अग्रिमपरिष्कारगतदोषवारणाय तत्रैव संबंधिपदनिवेशकरणमुचितम् । अग्रिमपरिष्कारगतदोषवारणायात्र संबंधिपदकथन । नोचितं प्रतिभाति । િચન્દ્રશેખરીયાઃ કેચિઃ પ્રતિયોગિ-અનધિકરણ એવા હત્યધિકરણમાં રહેલ અભાવની પ્રતિયોગિતામાં સાધ્યતાવચ્છેદક ધર્માવચ્છિન્નત્વસાધ્યતાવચ્છેદકસંબંધાવચ્છિન્નત્વોભયાભાવ મળે તો એ તધર્મ તત્સંબંધથી અવચ્છિન્ન સાધ્યનું સામાનાધિકરણ્ય એ જ હેતુમાં રહેલી વ્યાપ્તિ જાણવી. એમ આગળ ખુલાસો કરવાનો છે. હવે તાદાસ્પેન કપિસંયોગવદ્વાન્ દ્રવ્યતાતુ આવા વ્યભિચારી સ્થાનમાં આ લક્ષણ અતિવ્યાપ્ત બનશે. કેમકે પ્રતિઅવચ્છેદકસંથી પ્રતિયોગિ-અનધિકરણ લેવાનું કહેલ છે. હવે પ્રતિ.અવચ્છેદક તો તાદાસ્ય જ છે. અર્થાત્ અહીં કપિસંયોગવભેદ જ લેવો પડે. કેમકે ખોટું સ્થાન છે. પણ તાદાભ્યથી તો પ્રતિયોગિ-અધિકરણ જ અપ્રસિદ્ધ હોવાથી "પ્રતિયોગિ-અધિકરણભિન્ન" પણ ન લેવાય. માટે પછી સંયોગેન ઘટાભાવાદિ લેવાય. તેમાં પ્રતિ,અવચ્છેદક સંયોગથી ઘટાનધિકરણ=ઘટાધિકરણભૂતલાદિથી ભિન્ન એવા હેવધિકરણ તરીકે પર્વતાદિ અને તેમાં રહેલ એ જ ઘટાભાવની પ્રતિયોગિતામાં તાદાભ્યાવચ્છિન્નત્વ-કપિસંયોગવવાવચ્છિન્નત્વોભયાભાવ મળી
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ ૦ ૨૧૧
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀