Book Title: Siddhant Lakshan Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 216
________________ दीधितिः११ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ચન્દ્રશેખરીયા: ઉત્તરપક્ષઃ સ્વપ્રતિયોગિતા યાદશસંબંધાવચ્છિન્ન હોય તાદશસંબંધથી સ્વપ્રતિયોગીનો સંબંધી જે બને, તેમાં ન રહેનારો અભાવ=તાદશસંબંધથી નિરૂપિતવૃત્તિતા-અભાવવાળો અભાવ લેવાનો છે. જુઓ. છે પર્વતમાં જે સંયોગાવચ્છિન્નવભાવ કાલિકથી રાખ્યો છે તેની પ્રતિયોગિતા એ સંયોગત્વ-અવચ્છિન્નસંયોગાવચ્છિન્ન નથી. મહાનસીયસંયોગત્વાવચ્છિન્નસંયોગથી અવચ્છિન્ન નથી. અને સંયોગત્વાવચ્છિન્નસંયોગસામાન્યસંબંધથી તો પર્વતમાં વહ્નિ રહેલી જ છે. અને તે પર્વતથી નિરૂપિત વૃત્તિતા આ વક્યભાવમાં આવી. એટલે તે લક્ષણઘટક જ ન બનતા ઘટાભાવાદિ દ્વારા લક્ષણ ઘટી જાય. એટલે અવ્યાપ્તિ ન આવે. એમ જાતિમાં સમવાયાવચ્છિન્નજાત્યભાવની પ્રતિયોગિતા સમવાયત્વાવચ્છિન્નસમવાયથી અવચ્છિન્ન છે. અને એ સમવાયથી તો જાતિમાં જાતિ રહેતી ન હોવાથી એ જાતિ ઘટાદિમાં રહે છે. અને તેથી જાતિમાં રહેલા જાત્યભાવમાં તાદશઘટનિરૂપિતવૃત્તિતાનો અભાવ જ હોવાથી કોઈ વાંધો ન આવે. સાધ્યાભાવ જ લક્ષણ ઘટક બને. માટે અતિવ્યાપ્તિ ન આવે. . जागदीशी -- ननु समवायाद्यवच्छिन्नवह्नयभावमादाय धूमादावव्याप्तिवारणार्थमग्रे साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वेन प्रतियोगित्वं निवेशनीयं। तथा च कपिसंयोगवतस्तादात्म्येन साध्यतायामेतद्वक्षत्वादावव्याप्तिर्भेदमात्रस्यैव स्वप्रतियोगितावच्छेदकतादात्म्यसम्बन्धनः प्रतियोग्यधिकरणाप्रसिद्धरत आह-*सम्बन्धि वेति । एतदेव घटयति-*भवति चेति ।-एवं प्रतियोगितावच्छेदकसम्बन्धेन ‘प्रतियोगिसम्बन्धित्व'विवक्षणेन । । चन्द्रशेखरीयाः ननु वह्निमान् धूमात् इति अत्र पर्वते समवायावच्छिन्नवल्यभावोऽस्ति, तत्प्रतियोगितावच्छेदकसमवायेन पर्वते वह्निः न वर्तते । अतो वढ्यभावः स्वप्रतियोग्यसमानाधिकरणो भवति । तथा चाव्याप्तिः । अतः तद्वारणार्थं अग्रेऽत्रैव ग्रन्थे साध्यतावच्छेदकसम्बन्धावच्छिन्नैव प्रतियोगिता ग्राह्या इति वक्ष्यते । अर्थात् साध्यतावच्छेदकसम्बन्धेनैव कस्यचिदभावो हेत्वधिकरणे तेनैव सम्बन्धेन स्वप्रतियोग्यसमानाधिकरणो ग्राह्यः । एवं च वृक्षः तादात्म्येन कपिसंयोगवद्वान् । एतद्वृक्षत्वात् इति अत्राव्याप्तिः । हेत्वधिकरणे घटादिभेदस्यैव प्रतियोगिता साध्यतावच्छेदकसम्बन्धतादात्म्यावच्छिन्ना, तत्प्रतियोगितावच्छेदकतादात्म्यसम्बन्धेन घटप्रतियोगिनोऽधिकरणमेवाप्रसिद्धम् । तादात्म्यसम्बन्धेन न कस्यापि पदार्थस्याधिकरणमनुभवसिद्धं "घटो घटे तादात्म्येन वर्तते" इति प्रत्ययाभावात् । तथा च तादात्म्येन प्रतियोग्यधिकरणस्यैवाप्रसिद्ध्या तवृत्तित्वाभाववान् अभावो घटभेदरूपोऽपि न ग्रहीतुं शक्यः इति कस्याप्यभावस्य लक्षणाघटकत्वात् अव्याप्तिः इति चेत् सत्यं, अत एव दीधितौ एतदव्याप्तिवारणार्थं "सम्बन्धि वा" इति प्रोक्तम् । तथाई *च तादात्म्येन घटसम्बन्धी घट एव । तद्वृत्तित्वाभाववान् घटभेदो वृक्षे वर्तते । अत स एव लक्षणघटकः । तथा च नाव्याप्तिः । घटस्य तादात्म्येनाधिकरणस्याप्रसिद्धत्वेऽपि तादात्म्येन सम्बन्धी तु प्रसिद्ध एव । एतदेव दीधित्यां घटयति "भवति च" इत्यादिना । अयमाशयः एवं प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिसंबंधित्वनिवेशे कृते सति घटभेदोऽपि लक्षणघटको भवितुमर्हति । ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ : ૨૦૭ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252