________________
दीधितिः११
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
ચન્દ્રશેખરીયા: ઉત્તરપક્ષઃ સ્વપ્રતિયોગિતા યાદશસંબંધાવચ્છિન્ન હોય તાદશસંબંધથી સ્વપ્રતિયોગીનો સંબંધી જે બને, તેમાં ન રહેનારો અભાવ=તાદશસંબંધથી નિરૂપિતવૃત્તિતા-અભાવવાળો અભાવ લેવાનો છે. જુઓ. છે પર્વતમાં જે સંયોગાવચ્છિન્નવભાવ કાલિકથી રાખ્યો છે તેની પ્રતિયોગિતા એ સંયોગત્વ-અવચ્છિન્નસંયોગાવચ્છિન્ન નથી. મહાનસીયસંયોગત્વાવચ્છિન્નસંયોગથી અવચ્છિન્ન નથી. અને સંયોગત્વાવચ્છિન્નસંયોગસામાન્યસંબંધથી તો પર્વતમાં વહ્નિ રહેલી જ છે. અને તે પર્વતથી નિરૂપિત વૃત્તિતા આ વક્યભાવમાં આવી. એટલે તે લક્ષણઘટક જ ન બનતા ઘટાભાવાદિ દ્વારા લક્ષણ ઘટી જાય. એટલે અવ્યાપ્તિ ન આવે. એમ જાતિમાં સમવાયાવચ્છિન્નજાત્યભાવની પ્રતિયોગિતા સમવાયત્વાવચ્છિન્નસમવાયથી અવચ્છિન્ન છે. અને એ સમવાયથી તો જાતિમાં જાતિ રહેતી ન હોવાથી એ જાતિ ઘટાદિમાં રહે છે. અને તેથી જાતિમાં રહેલા જાત્યભાવમાં તાદશઘટનિરૂપિતવૃત્તિતાનો અભાવ જ હોવાથી કોઈ વાંધો ન આવે. સાધ્યાભાવ જ લક્ષણ ઘટક બને. માટે અતિવ્યાપ્તિ ન આવે.
. जागदीशी -- ननु समवायाद्यवच्छिन्नवह्नयभावमादाय धूमादावव्याप्तिवारणार्थमग्रे साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वेन प्रतियोगित्वं निवेशनीयं। तथा च कपिसंयोगवतस्तादात्म्येन साध्यतायामेतद्वक्षत्वादावव्याप्तिर्भेदमात्रस्यैव स्वप्रतियोगितावच्छेदकतादात्म्यसम्बन्धनः प्रतियोग्यधिकरणाप्रसिद्धरत आह-*सम्बन्धि वेति ।
एतदेव घटयति-*भवति चेति ।-एवं प्रतियोगितावच्छेदकसम्बन्धेन ‘प्रतियोगिसम्बन्धित्व'विवक्षणेन ।
। चन्द्रशेखरीयाः ननु वह्निमान् धूमात् इति अत्र पर्वते समवायावच्छिन्नवल्यभावोऽस्ति, तत्प्रतियोगितावच्छेदकसमवायेन पर्वते वह्निः न वर्तते । अतो वढ्यभावः स्वप्रतियोग्यसमानाधिकरणो भवति । तथा चाव्याप्तिः । अतः तद्वारणार्थं अग्रेऽत्रैव ग्रन्थे साध्यतावच्छेदकसम्बन्धावच्छिन्नैव प्रतियोगिता ग्राह्या इति वक्ष्यते । अर्थात् साध्यतावच्छेदकसम्बन्धेनैव कस्यचिदभावो हेत्वधिकरणे तेनैव सम्बन्धेन स्वप्रतियोग्यसमानाधिकरणो ग्राह्यः । एवं च वृक्षः तादात्म्येन कपिसंयोगवद्वान् । एतद्वृक्षत्वात् इति अत्राव्याप्तिः । हेत्वधिकरणे घटादिभेदस्यैव प्रतियोगिता साध्यतावच्छेदकसम्बन्धतादात्म्यावच्छिन्ना, तत्प्रतियोगितावच्छेदकतादात्म्यसम्बन्धेन घटप्रतियोगिनोऽधिकरणमेवाप्रसिद्धम् । तादात्म्यसम्बन्धेन न कस्यापि पदार्थस्याधिकरणमनुभवसिद्धं "घटो घटे तादात्म्येन वर्तते" इति प्रत्ययाभावात् । तथा च तादात्म्येन प्रतियोग्यधिकरणस्यैवाप्रसिद्ध्या तवृत्तित्वाभाववान् अभावो घटभेदरूपोऽपि न ग्रहीतुं शक्यः इति कस्याप्यभावस्य
लक्षणाघटकत्वात् अव्याप्तिः इति चेत् सत्यं, अत एव दीधितौ एतदव्याप्तिवारणार्थं "सम्बन्धि वा" इति प्रोक्तम् । तथाई *च तादात्म्येन घटसम्बन्धी घट एव । तद्वृत्तित्वाभाववान् घटभेदो वृक्षे वर्तते । अत स एव लक्षणघटकः । तथा च नाव्याप्तिः । घटस्य तादात्म्येनाधिकरणस्याप्रसिद्धत्वेऽपि तादात्म्येन सम्बन्धी तु प्रसिद्ध एव । एतदेव दीधित्यां घटयति "भवति च" इत्यादिना । अयमाशयः एवं प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिसंबंधित्वनिवेशे कृते सति घटभेदोऽपि लक्षणघटको भवितुमर्हति ।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ : ૨૦૭
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀