________________
दीधितिः११
મળી જાય માટે અતિવ્યાપ્તિ ન આવે.
{ પૂર્વપક્ષક વિશેષગુણવાનું મનોભિન્નદ્રવ્યતાતુ અહીં અતિવ્યાપ્તિ આવશે. અહીં મનોભિન્નદ્રવ્યત્વ ૮ દ્રવ્યોમાં છે. એમાં પૃથ્યાદિમાં તો વિશેષગુણ હોવાથી એ દ્રવ્યો વ્યભિચાર નિરૂપક નથી બનતા. પરંતુ કાલમાં કાલિક સંબંધથી વિશેષગુણ રહેલો હોવાથી અને દિશામાં દૈશિકસંબંધથી વિશેષગુણ રહેલો હોવાથી તેઓમાં રહેલો સમવાયાવચ્છિન્નવિશેષગુણાભાવ એ સ્વપ્રતિયોગિસમાનાધિકરણ જ હોવાથી લક્ષણઘટક ન બને. માટે બીજા અભાવને લઈ લક્ષણ સમન્વય થતા અતિવ્યાપ્તિ આવે.
जागदीशी -- 'विशेष'पदं व्यभिचारित्वरक्षायै ।
चन्द्रशेखरीयाः अत्र साध्ये विशेषपदं यदि न निक्षिप्यते, तदा मनोन्यद्रव्यत्वाधिकरणेषु सर्वेषु गुणस्य सत्वात् अयं, हेतुः व्यभिचारी न स्यात् । तथा चात्र लक्षणसमन्वये इष्टापत्तिरेव भवेत् । अतः विशेषपदं हेतोः व्यभिचारित्वरक्षायै निवेशितम्।
ચન્દ્રશેખરીયાઃ અહીં સાધ્યમાં જો વિશેષ પદ ન મુકો તો તો બધા હેવધિકરણમાં ગુણો તો રહેલા જ હોવાથી આ સ્થાન સાચું બને. પણ વ્યભિચારી ન બને. એટલે વ્યભિચારી બનાવવા માટે આ "વિશેષ"પદ છે.
। जागदीशी -- 'द्रव्यत्वा'दित्युक्तौ सम्बन्धसामान्येन विशेषगुणस्य मनस्यसत्त्वान्नातिव्याप्तिसम्भवाः कालोपाधिता-वहिगुपाधित्वस्यापि मनस्यसत्त्वादव्यावर्त्तकत्वात् । अन्यथा मनसः कालोपाधित्वमपि स्यादत उक्तं- *मनोऽन्येति।
1चन्द्रशेखरीयाः यदि "द्रव्यत्वात्" इत्येव हेतुः उच्यते, तदा द्रव्यत्वाधिकरणं मनः । तत्र समवायेन विशेषगुणाभावः विशेषगुणश्च कालिकादिना केनापि सम्बन्धेन मनसि नास्ति । अतो विशेषगुणाभावः प्रतियोग्यसमानाधिकरणः मीलितः इति नातिव्याप्तिः भवेत् । अतो मनोन्यपदं । न च मनसः नित्यत्वात् कालोपाधित्वाभावेऽपि दिगुपाधित्वस्य मनसि सत्वात् मनसि दैशिकविशेषणतया विशेषगुणस्य विद्यमानत्वात् मनसि वर्तमानो विशेषगुणाभावोऽपि नई प्रतियोग्यसमानाधिकरणः इति द्रव्यत्वहेतौ उच्यमानेऽपि संभवत्यतिव्याप्तिरिति वाच्यम् । घटो इदानीमस्ति, तदानीं नाभूत् इति प्रतीत्या घटस्य कालव्यावर्तकत्वात् यथा घटः कालोपाधिः भवति । यथा च "घटः इह दिशि अस्ति तस्यां । *दिशि नास्ति "इति प्रतीत्या घटस्य दिग्व्यावर्तकत्वात् घटो दिगुपाधिः भवति । तथा मनो न भवति । "मनः इदानीमस्ति तदानीं न" इति "मनो इह दिशि अस्ति, तस्यां दिशि नास्ति" इति च प्रतीतिद्वयस्यापि असंभवात् । तस्मात् मनसि केनापि सम्बन्धेन विशेषगुणस्यासत्वात् द्रव्यत्वमात्रहेतौ मनसि विशेषगुणाभावस्य सहजत एव प्रतियोगिव्यधिकरणत्वाभावात् । न भवेत् अतिव्याप्तिः । अत एव मनोऽन्यपदं निवेशितम् ।
-
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કત+ગુજરાતી સરલ ટીકાઓ - ૧૯૮
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀