________________
दीधितिः७
भवति अतस्तद्वारणाय उक्तविवक्षाद्वयसूचकं अत्यन्तपदं निवेश्यमेव ।
ननु द्वितीयविवक्षाऽभावेऽभावसाध्यकस्थले एव अव्याप्तिः कथं दर्शिता? भावसाध्यकस्थले किमव्याप्तिर्न भवति? अभवत्येव तथाहि-वहितमान् धूमात् इत्यादौ प्रथमविवक्षानुसारेण घटाभावो लक्षणघटको भवति । तत्र वह्निभेदो वर्तते ।
स च वह्निभेदो अभावाधिकरणकोऽस्ति इत्यतो वह्निभेदो घटाभावरूप एव । तथा च लक्षणघटको यो घटाभावः । विह्निभेदस्वरूपः, तस्य प्रतियोगी घटवत् वह्निरपि भवति । तत्र वह्निनिष्ठप्रतियोगितायाः अवच्छेदकं वह्नित्वं इति भवति अव्याप्तिः द्वितीयविवक्षाऽस्वीकारे । तत्स्वीकारे तु वह्नः भेदत्वनिरूपकत्वात् न स गृह्यते। किन्तु अत्यन्ताभावत्वनिरूपको घट एव प्रतियोगित्वेन गृह्यते । तन्निष्ठप्रतियोगितानवच्छेदकं वह्नित्वं इति भवति लक्षणसमन्वयः । इति चेत् । . न, नहि अभावाधिकरणकाः सर्वेऽभावाः अधिकरणस्वरूपाः स्वीक्रियन्ते । भावभेदस्य अभावाधिकरणकस्यापि
अधिकरणभिन्नत्वेनैव स्वीकारात् । तथा च घटाभावनिष्ठो वह्निभेदो न घटाभावस्वरूपः । अतः घटाभावप्रतियोगी वह्निः न भवति, किन्तु घटः एव इति द्वितीयविवक्षां विनापि लक्षणघटनात् न द्वितीयविवक्षां विना भावसाध्यकेऽव्याप्तिः संभवति । तस्मात् अभावसाध्यके एव द्वितीयविवक्षां विना अव्याप्तिः प्रदर्शिता इति ध्येयम् ।
ननु घटाभावप्रतियोगी वह्निरपि भवति । स चात्यन्ताभावत्वनिरूपकोऽपि अस्ति । अतः द्वितीयविवक्षासमादरणेऽपि अव्याप्तिः भवति इति चेत् अत्रास्माकमयमभिप्रायः यदुत यथा भावभेदोऽभावाधिकरणकोऽपि नाधिकरणस्वरूपः अस्वीक्रियते । तथैव भावाभावोऽपि अभावाधिकरणकोऽपि नाधिकरणस्वरूपः स्वीकार्यः, किन्तु भिन्न एव । तथा च विह्नि-अभावस्य भावाभावस्वरूपत्वात् वह्नि-अभावो घटाभावाधिकरणकोऽपि न घटाभावस्वरूपः, किन्तु भिन्नः ।। तथा च घटाभावप्रतियोगी वह्निः न भवति । अत्यन्तपदस्य प्रथमविवक्षायामपि इदं समाधानं स्वयमेव परिभावनीयम् ।। एषा तावत् अस्माकं उत्प्रेक्षा । तत्वं तु नैयायिकधुरन्धराः विदन्ति । अत्र बहु वक्तव्यं तत्तु विस्तरभयात् नोच्यते । एष सर्वोऽपि साम्प्रदायिकानां अभिप्रायः ।
यन्द्रशेमरीया: "अत्यन्त"पहन जी प्रयो४न छ--"तादृश-अमावनी अत्यन्ताभावत्वनि३५ प्रतियोगिता જ લેવાની અને તેનો જ અનવચ્છેદક સા.અવ. લેવાનો." જો આ ન લો તો લક્ષણ ઘટક તરીકે ઘટાભાવ તો મળી જાય પણ ધૂમાભાવવાનું વહ્નિ-અભાવાતુ આવા સ્થલે અવ્યાપ્તિ આવે. તે આ પ્રમાણે–"ઘટાભાવઃ ધૂમાભાવો ન" એ પ્રતીતિ પ્રમાણે ઘટાભાવ એ ધૂમાભાવભેદવાળો બન્યો. અને અભાવાધિકરણક અભાવ અધિકરણાત્મક અભાવ સ્વરૂપ જ હોવાથી અહીં ઘટાભાવ+ધૂમાભાવભેદ એ એક જ બનશે. અહીં ઘટાભાવ એ અત્યન્તાભાવત્વનિરૂપકસ્વપ્રતિયોગિઘટાસમાનાધિકરણ જ છે. કેમકે સરોવરમાંaહત્યધિકરણમાં ઘટ નથી હવે આ ઘટાભાવ એ ધૂમાભાવભેદ સ્વરૂપ છે. એટલે ઘટાભાવની પ્રતિયોગિતા ધૂમાભાવમાં આવી. અને એ પ્રતિયોગિતાનો અવચ્છેદક ધૂમાભાવત્વ બની જતા અવ્યાપ્તિ આવે. પણ બીજી વિવક્ષા લેવાથી વાંધો ન આવે કેમકે ભલે ઘટાભાવ લક્ષણઘટક બન્યો. પણ તેનો ધૂમાભાવરૂપ પ્રતિયોગીતો ભેદ–નિરૂપક છે માટે તે ન લેવાય. પરંતુ અત્યન્તાભાવત્વનિરૂપક ઘટ જ લેવાય. અને તેની પ્રતિયોગિતાનો અનવચ્છેદક સાધ્યતાવચ્છેદક
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ ૯ ૧૬૦.
सिद्धान
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀