Book Title: Siddhant Lakshan Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 188
________________ दीधितिः८ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ? ચન્દ્રશેખરીયા: પ્રશ્નઃ અવચ્છેદકત્વ એ અવચ્છિન્નાન્યૂનાનતિરિક્તવૃત્તિત્વ એવો અર્થ ન કરતા અન્યૂનવૃત્તિત્વ અવચ્છેદકત્વ એવો જ અર્થ કરવો. અર્થાત્ જે જેના ન્યૂનસ્થાનમાં ન રહે તે તેનો અવચ્છેદક બની શકે વધારે સ્થાનમાં રહે તો વાંધો નથી. એટલે પ્રાગભાવની પ્રતિયોગિતા ૬૦માં છે અને હયણુકત્વ એ ૬૦+બીજા ૪૦માં પણ છે. એટલે યમુકત્વ એ અન્યૂનવૃત્તિ તો છે જ. માટે અહીં ૪૦ યમુકપ્રાગભાવની પ્રતિયોગિતાનો અવચ્છેદક ૧૦૦ણુકવૃત્તિ એવો યમુકત્વ બની જ જાય છે. માટે અતિવ્યાપ્તિ ન આવે. અહીં જે ૪૦પ્રાગભાવ કે ૯૦ના ધ્વંસ લઈએ છીએ એ કયણુકવાવચ્છિન્ન ૧૦૦ ય કયણુકોના અનધિકરણભૂત એવા ખંડપ્રલય કાળમાં રહેનારા જ લેવા. અર્થાત્ યમુકત્વાવચ્છિત્રાધિકરણવૃત્તિત્વવિશિષ્ટ ૪૦ ધ્વંસલ૦ પ્રાગભાવ લઈ લેવા. અને તેની પ્રતિયોગિતાનો અવચ્છેદક એ જ સાધ્યતાવચ્છેદક યણુકત્વ બનશે. [ખંડપ્રલયમાં ધ્વસાભાવ લેવા માટે આવી વિવક્ષા કરી છે.]. ܀܀ ܀ ܀ ܀ ܀ ܀ ܀܀ ܀ ܀܀ ܀ ܀ ܀ जागदीशी -- अत आह-*न हीति* । 'गौर्नष्टा' इत्यादिप्रतीते!प्रतियोगिकध्वंसाद्यवगाहितयाऽप्युपपत्ते। बाधनिश्चयादिप्रतिबन्धकत्वाद्यनुरोधेनैव भेदात्यन्ताभावयोर्गोत्वाद्यवच्छिन्नप्रतियोगिताकत्वोपगमात्।। ܀܀܀ ܕ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ 2 चन्द्रशेखरीयाः अत्र पुनः पूर्वपक्षः अतिव्याप्ति स्थापयति - ये केचन पुरुषाः ध्वंसाभावप्रतियोगिताया प्रागभावप्रतियोगितायाश्च अवच्छेदकाः द्वयणुकत्वगोत्वादिसामान्यधर्मा अपि भवन्ति इति मन्यन्ते तेषां मतेऽपि एकविशेषद्वयणुकप्रागभावाधिकरणे द्वयणुकत्वावच्छिन्नध्वंसाभावो न शक्यते वक्तुं । एवं एकविशेषद्वयणुकध्वंसाधिकरणे द्वयणुकत्वावच्छिन्नप्रागभावो न शक्यते वक्तुं । किन्तु यत्र एकस्यापि द्वयणुकस्य प्रागभावो न विद्यते, तत्रैव महाप्रलयकालादौ द्वयणुकत्वावच्छिन्न प्रतियोगिताको ध्वंसो विद्यते । एवं यत्र एकस्यापि द्वयणुकस्य ध्वंसो न विद्यते, तत्रैव द्वयणुकत्वावच्छिन्नप्रतियोगिक प्रागभावो विद्यते इति । तथा च प्राक्कालीनद्वयणुकध्वंसाधिकरणे उत्तरकालीनद्वयणुकप्रागभावाधिकरणे च खण्डप्रलये न द्वयणुकत्वावच्छिन्नप्रतियोगिताको ध्वंसः प्रागभावो वा स्वीकर्तुं शक्यते । अतोऽभावान्तरम् । आदायातिव्याप्तिः भवति एव । . अत्र कश्चित् पूर्वपक्षं प्रश्नयति यत् "ये केचन द्वयणुकत्वावच्छिन्नध्वंसं द्वयणुकत्वावच्छिन्नप्रागभावं च मन्यन्ते तेषां: मतेऽपि..." इत्यादि भवता उक्तम् । तत् किं इदं मतं न सम्यक्? येन भवता "ये केचन" इत्यादिना अत्रास्वरसः सूच्यते ।। यदि इदं प्रागभावादिप्रतियोगितायां द्वयणुकत्वावच्छिन्नत्वं नोचितम्, तदा तस्य कारणं वक्तव्यम् । अन्यथा तस्य स्वीकार एव करणीयः इति । अतः पूर्वपक्षः तं मतं खण्डयितुं "ननु ध्वंसादिप्रतियोगितायामित्यादीना" कारणं प्रतिपादयति ।। . अयं पूर्वपक्षस्य भावः "ध्वंसादिप्रतियोगिता गोत्वद्वयणुकत्वादिसामान्यधर्मावच्छिन्ना अपि भवति" इति अत्र नई किमपि प्रमाणं दृश्यते । न च "गौः नष्टा" इति प्रतीतिबलादेव गोत्वावच्छिन्नप्रतियोगिताकध्वंससिद्धिरिति वाच्यम् ।। सा प्रतीति गोप्रतियोगिकध्वंसविषयिका एव स्वीकर्तुं शक्या । न च यथा भूतले गौः नास्ति, भूतलं गौः न इति. प्रतीतिबलात् गवात्यन्ताभावो गोभेदश्च गोत्वावच्छिन्नप्रतियोगिताकः इष्यते । तथैव तुल्ययुक्त्या "भूतले गौः नष्टा, ܕ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃતગુજરાતી સરલ ટીકાઓ - ૧૭૯

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252