________________
दीधितिः८
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
܀
܀
܀
܀
܀
܀
܀ ܀
܀
? ચન્દ્રશેખરીયા: પ્રશ્નઃ અવચ્છેદકત્વ એ અવચ્છિન્નાન્યૂનાનતિરિક્તવૃત્તિત્વ એવો અર્થ ન કરતા અન્યૂનવૃત્તિત્વ અવચ્છેદકત્વ એવો જ અર્થ કરવો. અર્થાત્ જે જેના ન્યૂનસ્થાનમાં ન રહે તે તેનો અવચ્છેદક બની શકે વધારે સ્થાનમાં રહે તો વાંધો નથી. એટલે પ્રાગભાવની પ્રતિયોગિતા ૬૦માં છે અને હયણુકત્વ એ ૬૦+બીજા ૪૦માં પણ છે. એટલે યમુકત્વ એ અન્યૂનવૃત્તિ તો છે જ. માટે અહીં ૪૦ યમુકપ્રાગભાવની પ્રતિયોગિતાનો અવચ્છેદક ૧૦૦ણુકવૃત્તિ એવો યમુકત્વ બની જ જાય છે. માટે અતિવ્યાપ્તિ ન આવે. અહીં જે ૪૦પ્રાગભાવ કે ૯૦ના ધ્વંસ લઈએ છીએ એ કયણુકવાવચ્છિન્ન ૧૦૦ ય કયણુકોના અનધિકરણભૂત એવા ખંડપ્રલય કાળમાં રહેનારા જ લેવા. અર્થાત્ યમુકત્વાવચ્છિત્રાધિકરણવૃત્તિત્વવિશિષ્ટ ૪૦ ધ્વંસલ૦ પ્રાગભાવ લઈ લેવા. અને તેની પ્રતિયોગિતાનો અવચ્છેદક એ જ સાધ્યતાવચ્છેદક યણુકત્વ બનશે. [ખંડપ્રલયમાં ધ્વસાભાવ લેવા માટે આવી વિવક્ષા કરી છે.].
܀܀
܀
܀
܀
܀
܀
܀܀
܀
܀܀
܀
܀
܀
जागदीशी -- अत आह-*न हीति* । 'गौर्नष्टा' इत्यादिप्रतीते!प्रतियोगिकध्वंसाद्यवगाहितयाऽप्युपपत्ते। बाधनिश्चयादिप्रतिबन्धकत्वाद्यनुरोधेनैव भेदात्यन्ताभावयोर्गोत्वाद्यवच्छिन्नप्रतियोगिताकत्वोपगमात्।।
܀܀܀
ܕ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
2 चन्द्रशेखरीयाः अत्र पुनः पूर्वपक्षः अतिव्याप्ति स्थापयति - ये केचन पुरुषाः ध्वंसाभावप्रतियोगिताया प्रागभावप्रतियोगितायाश्च अवच्छेदकाः द्वयणुकत्वगोत्वादिसामान्यधर्मा अपि भवन्ति इति मन्यन्ते तेषां मतेऽपि एकविशेषद्वयणुकप्रागभावाधिकरणे द्वयणुकत्वावच्छिन्नध्वंसाभावो न शक्यते वक्तुं । एवं एकविशेषद्वयणुकध्वंसाधिकरणे द्वयणुकत्वावच्छिन्नप्रागभावो न शक्यते वक्तुं । किन्तु यत्र एकस्यापि द्वयणुकस्य प्रागभावो न विद्यते, तत्रैव महाप्रलयकालादौ द्वयणुकत्वावच्छिन्न प्रतियोगिताको ध्वंसो विद्यते । एवं यत्र एकस्यापि द्वयणुकस्य ध्वंसो न विद्यते, तत्रैव द्वयणुकत्वावच्छिन्नप्रतियोगिक प्रागभावो विद्यते इति । तथा च प्राक्कालीनद्वयणुकध्वंसाधिकरणे उत्तरकालीनद्वयणुकप्रागभावाधिकरणे च खण्डप्रलये न द्वयणुकत्वावच्छिन्नप्रतियोगिताको ध्वंसः प्रागभावो वा स्वीकर्तुं शक्यते । अतोऽभावान्तरम् ।
आदायातिव्याप्तिः भवति एव । . अत्र कश्चित् पूर्वपक्षं प्रश्नयति यत् "ये केचन द्वयणुकत्वावच्छिन्नध्वंसं द्वयणुकत्वावच्छिन्नप्रागभावं च मन्यन्ते तेषां: मतेऽपि..." इत्यादि भवता उक्तम् । तत् किं इदं मतं न सम्यक्? येन भवता "ये केचन" इत्यादिना अत्रास्वरसः सूच्यते ।। यदि इदं प्रागभावादिप्रतियोगितायां द्वयणुकत्वावच्छिन्नत्वं नोचितम्, तदा तस्य कारणं वक्तव्यम् । अन्यथा तस्य स्वीकार एव करणीयः इति । अतः पूर्वपक्षः तं मतं खण्डयितुं "ननु ध्वंसादिप्रतियोगितायामित्यादीना" कारणं प्रतिपादयति ।। . अयं पूर्वपक्षस्य भावः "ध्वंसादिप्रतियोगिता गोत्वद्वयणुकत्वादिसामान्यधर्मावच्छिन्ना अपि भवति" इति अत्र नई किमपि प्रमाणं दृश्यते । न च "गौः नष्टा" इति प्रतीतिबलादेव गोत्वावच्छिन्नप्रतियोगिताकध्वंससिद्धिरिति वाच्यम् ।। सा प्रतीति गोप्रतियोगिकध्वंसविषयिका एव स्वीकर्तुं शक्या । न च यथा भूतले गौः नास्ति, भूतलं गौः न इति. प्रतीतिबलात् गवात्यन्ताभावो गोभेदश्च गोत्वावच्छिन्नप्रतियोगिताकः इष्यते । तथैव तुल्ययुक्त्या "भूतले गौः नष्टा,
ܕ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃતગુજરાતી સરલ ટીકાઓ - ૧૭૯