Book Title: Siddhant Lakshan Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 168
________________ दीधितिः७ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ પણ પટાભાવ એ તો પટાભાવભેદ–નિરૂપક છે. અત્યન્તાભાવનિરૂપક નથી. અત્યન્તાભાવત્વનિરૂપક તો ઘટ પ્રતિયોગી જ છે. અને તે તો પર્વતમાં સંયોગથી ન હોવાથી આ ઘટાભાવ એ સ્વપ્રતિયોગિ-અસમાનાધિકરણ મળી જતાં કોઈ વાંધો ન આવે. ધૂમાભાવવાનું વહ્નિ-અભાવાત્ માં ગગનત્વાભાવ લેવાય. વહ્નિ-અભાવાધિકરણસરોવરમાં ગગનત્વ-અભાવ છે. આ અભાવના પ્રતિયોગી ગગનત્વમ્પટાભાવાદિ પણ બને. કેમકે ગગનવાભાવ એ પટાભાવભેદાદિસ્વરૂપ છે એ આગળ જોઈ ગયા છીએ. આમ અહીં ગગનત્વમ્પટાભાવાદિ પ્રતિયોગી છે? પણ પટાભાવાદિ તો પટાભાવભેદ–નિરૂપક હોવાથી તે લેવાના નથી. ગગનત્વ એ અત્યન્તાભાવત્વનિરૂપક છે. તેથી તે લેવાય. અને તે ગગનત્વ એ સાધ્યતાવચ્છેદકસંબંધથી તો સરોવરમાં રહેતું જ નથી. એટલે સરોવરવૃત્તિ-ગગનત્વાભાવ એ અત્યન્તાભાવત્વનિરૂપક- પ્રતિયોગિ-અસમાનાધિકરણ મળી જાય. આમ અહીં પણ વાંધો ન આવે. जागदीशी -- ‘अत्यन्ताभावत्वनिरूपकप्रतियोगितानवच्छेदकत्व'विवक्षायाः फलमाह-*सर्वेषामेवेति ।। भावभेदस्या-तिरिक्ततास्वीकारादाह-*अभावसाध्यकेति ।। । तथा च ‘घटभिन्नं पटत्वादि'त्यादौ पटत्वसमानाधिकरणस्य निरुक्तप्रतियोग्यसमानाधिकरणगोत्वप्रकारकप्रमाविशेष्यत्वाद्यभावस्य घटभेदभिन्नत्वात् -तादृशभेदस्य च गोत्वप्रकारकप्रमाविशेष्यत्वाद्यभावस्वरूपत्वात्तत्प्रतियोगितावच्छेदकमेव घटभेदत्वमित्यव्याप्तिरिति भावः। चन्द्रशेखरीयाः एवं तावत् अत्यन्तपदस्य प्रथमविवक्षायाः फलमुक्तम् । अधुना द्वितीयविवक्षायाः फलम् कथ्यते ।। यदि हि द्वितीया विवक्षा न क्रियते, तदा घटभिन्नं पटत्वात् इत्यादौ अव्याप्तिर्भवेत् । अत्र पटत्वाधिकरणे, गोत्वप्रकारकप्रमाविशेष्यताऽभावोऽस्ति । स च अत्यन्ताभावत्वनिरूपकस्वप्रतियोगितादृशविशेष्यताऽसमानाधिकरणोऽपि भवति, पटे तादृशविशेष्यतायाः अभावात् । अतः तादृशविशेष्यताऽभावो लक्षणघटकः । स च अभावो घटभेदभिन्नः, अर्थात् घटभेदभेदवान् । तथा च तादृशविशेष्यताऽभावे वर्तमानो घटभेदभेदः अभावाधिकरणकत्वात् तादृशविशेष्यताऽभावरूप एव । तथा च लक्षणघटकस्य तादृशविशेष्यताऽभावस्य प्रतियोगी घटभेदोऽपि भवति । तन्निष्ठायाः प्रतियोगिताया अवच्छेदकं घटभेदत्वमेव साध्यतावच्छेदकम् इति अव्याप्तिः भवेत् । अत्यन्तपदस्य द्वितीया विवक्षा यदि समाद्रीयते.. तदा तु न एषः दोषः । यतः तादृशविशेष्यताऽभावस्य घटभेदभेदस्वरूपस्य घटभेदनिष्ठा प्रतियोगिता घटभेदभेदत्वनिरूपिका.. न तु अत्यन्ताभावत्वनिरूपिका । अतः सा न गृह्यते । किन्तु तादृशविशेष्यताऽभावस्य विशेष्यतात्मकप्रतियोगिनिष्ठा प्रतियोगिता अत्यन्ताभावत्वनिरूपिका । अतः सैव गृह्यते । तदनवच्छेदकं घटभेदत्वं इति लक्षणघटनात् नाव्याप्तिः भवति । तादृशविशेष्यताऽभावे घटभेदस्य वर्तमानत्वात् तादृशविशेष्यताऽभावे घटभेदाभावो न वर्तते एव । अतः तादृशविशेष्यताऽभावो न घटभेदाभावरूपो भवति । अतः अत्यन्ताभावत्वनिरूपको घटभेदाभावप्रतियोगी घटभेदो नई तादृशविशेष्यताऽभावप्रतियोगी भवति इति न कोऽपि दोषः इति भावः । एवं च उक्तविवक्षाद्वयं विना तत्र तत्र दोषो। ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ સિદ્ધાન્તલક્ષણ ઉપર ચન્દ્રશેખરીયા' નામની સંસ્કૃત ગુજરાતી સરલ ટીકાઓ - ૧૫૯ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252