Book Title: Siddhant Lakshan Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
दीधितिः६
܀܀
܀܀
भूतत्वमूर्त्तत्वा-भयत्वेऽनपायादतिव्याप्तेस्तादवस्थ्यादिति भावः।
܀
܀
܀܀
܀
܀ ܀
܀
܀ ܀
܀ ܀
܀
܀
܀
܀ ܀
܀
܀ ܀
܀ ܀
܀
܀܀
܀
܀
܀܀
* चन्द्रशेखरीयाः अत्रोच्यते । अग्रे दीधित्यां त्रयोदशकारिकायां यादृशप्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वं.... इत्यादिना यद्धर्मावच्छिन्ना प्रतियोगिता निवेषयिष्यते । अतः अत्र "प्रतियोग्यसमानाधिकरण" इति पदस्य प्रतियोगिताश्रयासमानाधिकरण... इति एव अर्थो गृह्यते । तथा च सा प्रतियोगिता यादृशप्रतियोगिता यद्धर्मावच्छिन्नप्रतियोगितारूपा एव ग्राह्या । अतः अत्र विशिष्टाभावः विशिष्टत्वावच्छिन्न-प्रतियोगितारूपः एव ग्राह्यः ।। अतः अत्र विशिष्टाभावः विशिष्टत्वावच्छिन्नप्रतियोगिताश्रयविशिष्टमूर्तत्वासमानाधिकरणो भवति । तस्य विशिष्टत्वावच्छिन्नप्रतियोगितायाः अवच्छेदकं तु उभयत्वं न भवितुमर्हति । विशिष्टनिष्ठायाः शुद्धप्रतियोगिताया अवच्छेदकं भवतु नाम तत् उभयत्वं । किन्तु विशिष्टत्वावच्छिन्नप्रतियोगितायास्तु अनवच्छेदकमेव । प्रतियोगितावच्छेदकभेदेन प्रतियोगितायाः भिन्नत्वात् विशिष्टत्वावच्छिन्नप्रतियोगितायाः अवच्छेदकं उभयत्वं न संभवत्येव इति भावः । तथा च तदवस्थैवातिव्याप्तिः।
ચન્દ્રશેખરીયાઃ ઉત્તરઃ દીધિતિમાં તેરમી કારિકામાં છેલ્લી પંક્તિમાં યાદશપ્રતિયોગિતાવચ્છેદકાવચ્છિન્ન... ઇત્યાદિ વડે યાદશપ્રતિયોગિતાનો નિવેશ આગળ કરશે. અને "તાદશપ્રતિયોગિતાનો અનવચ્છેદક જ સાધ્યતાવચ્છેદક હોવો જોઈએ." એમ કહેશે. આમ ખુલાસો કરવાનું પ્રયોજન ત્યાં જ સ્પષ્ટ કરશું. પણ એક વાત તો નક્કી કે યાદશપ્રતિયોગિતા=યધર્માવચ્છિન્નપ્રતિયોગિતા લેવાની છે જ. એટલે જો માત્ર "પ્રતિયોગિતાશ્રયાસમાનાધિકરણ" પદ જ રાખો તો વિશિષ્ટમૂર્તિત્વાવચ્છિન્નપ્રતિયોગિતાશ્રયવિશિષ્ટમૂર્તિત્વ-અસમાનાધિકરણ એવો જ તે વિશિષ્ટમૂર્તિત્વાભાવ મળે છે. અને તાદશ પ્રતિયોગિતા=વિ.મૂર્તવાવચ્છિન્નપ્રતિયોગિતાનો અવચ્છેદક તો વિમૂર્તત્વ જ બને. ઉભયત્વ ન જ બને. એટલે અતિવ્યાપ્તિ આવવાની જ.
܀
܀܀
܀܀
܀
:
܀܀
܀
܀܀
܀
܀
:
܀܀
܀
܀܀
܀܀
܀
܀
܀
܀܀
܀
܀܀
܀܀
܀
___ जागदीशी -- *उभयत्वस्येति । प्रत्यक्षसिद्धत्वादिति परेणान्वयः। तथा च विरुद्धयोरिव, समानाधिकरणयोरप्युभयत्व-मतिरिक्तमेव, विरुद्धाविरुद्धस्थलीयोभयत्वप्रतीत्योः समानाकारत्वात्, भूतत्वमूर्तत्वयोः विरुद्धत्वभ्रमदशायामप्यु-भयाभावत्वप्रत्ययाच्चेति भावः।
܀܀
܀
܀
܀܀
܀܀
܀܀
܀
܀
܀
܀܀
܀
܀
* चन्द्रशेखरीयाः जागदीश्यां एतदेव प्रतिपादयति जगदीशः यत् घटत्वपटत्वयोः विरूद्धधर्मयोः उभयत्वं यथा विशिष्टत्वात् भिन्नमेव । तथैव भूतत्वमूर्तत्वयोः समानाधिकरणधर्मयोः उभयत्वं अपि विशिष्टत्वात् भिन्नमेव मन्तव्यम् ।। "घटत्वपटत्वोभयं" "भूतत्वमूर्तत्वोभयं" इति उभयत्र उभयत्वप्रतीतेः समानाकारत्वात् । तथा च घटत्वपटत्वोभयं यदि विशिष्टत्वात् भिन्नम्, तदा तुल्यन्यायेन भूतत्वमूर्तत्वोभयत्वं अपि विशिष्टत्वात् भिन्नमेव मन्तत्यम् । किञ्च यदि "घटत्वपटत्चे परस्परं विरूद्धे" इति प्रमात्मकज्ञानानन्तरं घटत्वविशिष्टपटत्वज्ञानानुदयेऽपि घटत्वपटत्वोभयज्ञानस्य उदयदर्शनात् घटत्वपटत्वोभयं घटत्वविशिष्टपटत्वात् भिन्नं मन्यते । तदा तु "भूतत्वमूर्तत्वे परस्परं विरूद्धे" इति
܀܀
܀܀
܀
܀
܀܀
܀܀
܀܀
܀܀
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
܀
કે
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૧૫૦

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252