________________
दीधितिः६
܀܀
܀܀
भूतत्वमूर्त्तत्वा-भयत्वेऽनपायादतिव्याप्तेस्तादवस्थ्यादिति भावः।
܀
܀
܀܀
܀
܀ ܀
܀
܀ ܀
܀ ܀
܀
܀
܀
܀ ܀
܀
܀ ܀
܀ ܀
܀
܀܀
܀
܀
܀܀
* चन्द्रशेखरीयाः अत्रोच्यते । अग्रे दीधित्यां त्रयोदशकारिकायां यादृशप्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वं.... इत्यादिना यद्धर्मावच्छिन्ना प्रतियोगिता निवेषयिष्यते । अतः अत्र "प्रतियोग्यसमानाधिकरण" इति पदस्य प्रतियोगिताश्रयासमानाधिकरण... इति एव अर्थो गृह्यते । तथा च सा प्रतियोगिता यादृशप्रतियोगिता यद्धर्मावच्छिन्नप्रतियोगितारूपा एव ग्राह्या । अतः अत्र विशिष्टाभावः विशिष्टत्वावच्छिन्न-प्रतियोगितारूपः एव ग्राह्यः ।। अतः अत्र विशिष्टाभावः विशिष्टत्वावच्छिन्नप्रतियोगिताश्रयविशिष्टमूर्तत्वासमानाधिकरणो भवति । तस्य विशिष्टत्वावच्छिन्नप्रतियोगितायाः अवच्छेदकं तु उभयत्वं न भवितुमर्हति । विशिष्टनिष्ठायाः शुद्धप्रतियोगिताया अवच्छेदकं भवतु नाम तत् उभयत्वं । किन्तु विशिष्टत्वावच्छिन्नप्रतियोगितायास्तु अनवच्छेदकमेव । प्रतियोगितावच्छेदकभेदेन प्रतियोगितायाः भिन्नत्वात् विशिष्टत्वावच्छिन्नप्रतियोगितायाः अवच्छेदकं उभयत्वं न संभवत्येव इति भावः । तथा च तदवस्थैवातिव्याप्तिः।
ચન્દ્રશેખરીયાઃ ઉત્તરઃ દીધિતિમાં તેરમી કારિકામાં છેલ્લી પંક્તિમાં યાદશપ્રતિયોગિતાવચ્છેદકાવચ્છિન્ન... ઇત્યાદિ વડે યાદશપ્રતિયોગિતાનો નિવેશ આગળ કરશે. અને "તાદશપ્રતિયોગિતાનો અનવચ્છેદક જ સાધ્યતાવચ્છેદક હોવો જોઈએ." એમ કહેશે. આમ ખુલાસો કરવાનું પ્રયોજન ત્યાં જ સ્પષ્ટ કરશું. પણ એક વાત તો નક્કી કે યાદશપ્રતિયોગિતા=યધર્માવચ્છિન્નપ્રતિયોગિતા લેવાની છે જ. એટલે જો માત્ર "પ્રતિયોગિતાશ્રયાસમાનાધિકરણ" પદ જ રાખો તો વિશિષ્ટમૂર્તિત્વાવચ્છિન્નપ્રતિયોગિતાશ્રયવિશિષ્ટમૂર્તિત્વ-અસમાનાધિકરણ એવો જ તે વિશિષ્ટમૂર્તિત્વાભાવ મળે છે. અને તાદશ પ્રતિયોગિતા=વિ.મૂર્તવાવચ્છિન્નપ્રતિયોગિતાનો અવચ્છેદક તો વિમૂર્તત્વ જ બને. ઉભયત્વ ન જ બને. એટલે અતિવ્યાપ્તિ આવવાની જ.
܀
܀܀
܀܀
܀
:
܀܀
܀
܀܀
܀
܀
:
܀܀
܀
܀܀
܀܀
܀
܀
܀
܀܀
܀
܀܀
܀܀
܀
___ जागदीशी -- *उभयत्वस्येति । प्रत्यक्षसिद्धत्वादिति परेणान्वयः। तथा च विरुद्धयोरिव, समानाधिकरणयोरप्युभयत्व-मतिरिक्तमेव, विरुद्धाविरुद्धस्थलीयोभयत्वप्रतीत्योः समानाकारत्वात्, भूतत्वमूर्तत्वयोः विरुद्धत्वभ्रमदशायामप्यु-भयाभावत्वप्रत्ययाच्चेति भावः।
܀܀
܀
܀
܀܀
܀܀
܀܀
܀
܀
܀
܀܀
܀
܀
* चन्द्रशेखरीयाः जागदीश्यां एतदेव प्रतिपादयति जगदीशः यत् घटत्वपटत्वयोः विरूद्धधर्मयोः उभयत्वं यथा विशिष्टत्वात् भिन्नमेव । तथैव भूतत्वमूर्तत्वयोः समानाधिकरणधर्मयोः उभयत्वं अपि विशिष्टत्वात् भिन्नमेव मन्तव्यम् ।। "घटत्वपटत्वोभयं" "भूतत्वमूर्तत्वोभयं" इति उभयत्र उभयत्वप्रतीतेः समानाकारत्वात् । तथा च घटत्वपटत्वोभयं यदि विशिष्टत्वात् भिन्नम्, तदा तुल्यन्यायेन भूतत्वमूर्तत्वोभयत्वं अपि विशिष्टत्वात् भिन्नमेव मन्तत्यम् । किञ्च यदि "घटत्वपटत्चे परस्परं विरूद्धे" इति प्रमात्मकज्ञानानन्तरं घटत्वविशिष्टपटत्वज्ञानानुदयेऽपि घटत्वपटत्वोभयज्ञानस्य उदयदर्शनात् घटत्वपटत्वोभयं घटत्वविशिष्टपटत्वात् भिन्नं मन्यते । तदा तु "भूतत्वमूर्तत्वे परस्परं विरूद्धे" इति
܀܀
܀܀
܀
܀
܀܀
܀܀
܀܀
܀܀
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
܀
કે
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૧૫૦