________________
दीधितिः५
धर्मेणैव अव्याप्यवृत्तिः, समवेतत्वेन धर्मेण तु व्याप्यवृत्तिरेव इति समवेतसाध्यके न तद्विशेषणं उपादेयम् । एवं द्रव्यत्वं द्रव्यत्वत्वेन धर्मेण कालिकेन सम्बन्धेनाव्याप्यवृत्ति अस्ति । अतः यद् वस्तु येन धर्मेण व्याप्यवृत्ति... इत्येवोच्यमाने तु. द्रव्यत्वस्याव्याप्यवृत्तित्वात् समवायेन द्रव्यत्वसाध्यकस्थलेऽपि तद्विशेषणं उपादेयं भवति । न च तदिष्टं । समवायेन द्रव्यत्वसाध्यके तद्विशेषणं विनापि लक्षणघटनात् तत्र तद्विशेषणं व्यर्थमेव भवेत् । अतः यद् वस्तु येन धर्मेण येन सम्बन्धेन व्याप्यवृत्तिः... इत्यादि निवेश्यम् । द्रव्यत्वस्य द्रव्यत्वत्वेन धर्मेण कालिकेन सम्बन्धेन अव्याप्यवृत्तित्वेऽपि समवायेन व्याप्यवृत्तित्वात् न तत्र तद्विशेषणं उपादेयम् ।
यन्द्रशेषशया: सेम "येन सम्बन्धेन" न जामे तो सिन द्रव्यत्ववान घटत्वात स्थल द्रव्यत्व में કદ્રવ્યતત્વેન અવ્યાખવૃત્તિ સાધ્ય હોવાથી ત્યાં તો એ વિશેષણ લેશું જ. પણ એ જ દ્રવ્યત્વ દ્રવ્યતત્વેન રૂપેણ
જ્યાં સમવાયથી સાધ્ય હશે ત્યાં પણ હવે આ પ્રતિ. અસમાનાધિકરણ"પદ લેવું પડશે. જે નિરર્થક છે. માટે "યેન સંબંધન" પદ છે. દ્રવ્યત્વ એ કાલિકેન સાધ્ય હોય ત્યાં જ તે અવ્યાપ્રવૃત્તિ છે. દ્રવ્યત્વ એ સમવાયથી જ્યાં સાધ્ય હોય ત્યાં તો એનામાં વ્યાપ્યવૃત્તિની વ્યાખ્યા ઘટતી હોવાથી ત્યાં આ વિશેષણ ન મુકવું. અહીં વ્યાખવૃત્તિની વ્યાખ્યા બરાબર ધ્યાનમાં રાખવી. અને એમાં અભાવ સ્વરૂપસંબંધથી રાખવાનો છે એ પણ ધ્યાન રાખવું. જેથી કોઈ ગેરસમજ ન થાય. કે દીધિતિમાં જે "સર્વધેવ" પદ છે. તેનું પ્રયોજન એ છે કે આમ તો અમે અવ્યાપ્યવૃત્તિસાધ્યક સ્થલે તે વિશેષણ લેવાની વાત કરી. અને એટલે સંયોગાભાવ રૂપ સાધ્ય એ સ્વાધિકરણ એવા વૃક્ષાદિમાં વર્તમાન સંયોગાભાવાભાવનો પ્રતિયોગી બનતો હોવાથી ત્યાં એ વિશેષણ અવશ્ય લેવાનું જ છે. છતાં
जागदीशी -- अव्याप्यवृत्तिसाध्यके [वृक्षः संयोग्येतदक्षत्वादित्यादौ देयं] संयोगाभाववान्। नित्यगुणत्वादित्यादौ क्वचिदेव न देयं, व्याप्यवृत्तिसाध्यके तु प्रयोजनविरहात् सर्वत्रैव नोपादेयमित्यावेदयितुं - *व्याप्यवृत्तिसाध्यके सर्वथैवे* त्युक्तम्।
चन्द्रशेखरीयाः दीधित्यां यत् "सर्वथा" पदं तस्य इदं प्रयोजनं, यत् यद्यपि अव्याप्यवृत्तिसाध्यके वृक्षः संयोगी एतवृक्षत्वात् इत्यादौ तद्विशेषणं उपादेयम् । तथापि संयोगाभाववान् नित्यगुणत्वात् इति अत्र संयोगाभावः स्वाधिकरणे गगनादौ वर्तमानस्य संयोगाभावाभावस्य संयोगात्मकस्य प्रतियोगी इति अव्याप्यवृत्तिः अस्ति । अतः अत्र तद्विशेषणं यद्यपि उपादेयम् भवति । किन्तु नित्यगुणत्वाधिकरणे नित्यगुणे तु संयोगाभावाभावः संयोगरूपः न केनापि सम्बन्धेन वर्तते नित्यगुणे कालिकेन कस्यापि वर्तमानत्वाभावात् । अतः अत्र साध्याभावः न लक्षणघटकः इत्यतो अभावान्तरमादाय तद्विशेषणं विनापि संभवति लक्षणसमन्वयः इति अत्र अव्याप्यवृत्तिसाध्यकेऽपि न तद्विशेषणं उपादेयम्, प्रयोजनविरहात् । यत्र व्याप्यवृत्ति साध्यम्, तत्र तु सर्वत्रैव तद्विशेषणं नोपादेयम्, तद्विनाऽपि लक्षणसमन्वयसंभवात् । एतदर्थज्ञापनायैव "सर्वथा" पदं अस्ति इति ध्येयम् । जागदीशीग्रन्थस्यायमर्थः-अव्याप्यवृत्तिसाध्यके "संयोगाभाववान् नित्यगुणत्वात्" इत्यादौ क्वचिदेव=कुत्रचिदेवानुमाने तद्विशेषणं नोपादेयम् । अन्यत्र तु
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૧૨૩
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀