Book Title: Siddhant Lakshan Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
दीधितिः५
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
तथा च द्रव्यत्वाभाववान् जातित्वादित्यादौ विशेषणताविशेषसम्बन्धेन जातित्वाभावबुद्धेविषयविधया प्रतिबन्धकतावच्छेदको यः स्वरूपसम्बन्धः, तेन जातित्वस्वरूपाभावस्य [तत्र] प्रसिद्धत्वादिति भावः।।
__ चन्द्रशेखरीयाः अत्रोच्यते साध्यतावच्छेदकसम्बन्धेन साध्यवत्ताप्रतीतिं प्रति... इति परित्यज्य साध्यतावच्छेदकसम्बन्धेन स्वप्रतियोगिमत्ताप्रतीतिं प्रति विषयविधया प्रतिबन्धकतावच्छेदको यः सम्बन्धः, तेन सम्बन्धेन हेत्वधिकरणेऽभावस्य विवक्षितत्वात् न कोऽपि दोषः । गगनं घटत्वाभावस्य कालिकेनाभाववान् गगनत्वात् इति अत्र यदि घटत्वाभावाभावाभावो, गृह्यते । तदा साध्यतावच्छेदकस्वरूपसम्बन्धेन घटत्वाभावाभावाभावप्रतियोगिघटत्वाभावाभाववत्ताप्रतीतिं प्रति गगनं. "कालिकेन घटत्वाभाववान्" इति ज्ञानं प्रतिबन्धकं । तथा च प्रतिबंधकतायाः विषयविधयाऽवच्छेदकः कालिकसम्बन्धः, *तेन सम्बन्धेन गगनत्वाभावाभावो यदि गृह्यते, तदा तु साध्यतावच्छेदकस्वरूपसम्बन्धेन गगनत्वाभावाभावप्रतियोगिगगनत्वाभाववत्ताप्रतीतिं प्रति "गगनं स्वरूपेण गगनत्ववान्" इति ज्ञानं प्रतिबन्धकं । तादृशप्रतिबंधकताया विषयविधयाऽवच्छेदकः स्वरूपसम्बन्धः, तेन सम्बन्धेन हेत्वधिकरणे गगने गगनत्वाभावाभावस्य सत्वात् स एव लक्षणघटकः । तत्प्रतियोगितानवच्छेदकं साध्यतावच्छेदकं घटत्वाभावाभावत्वं इति लक्षणसमन्वयः। __ सत्तावान् जाते: इति अत्र साध्यतावच्छेदकसमवायेन सत्ताऽभावप्रतियोगिसत्तावत्ताप्रतीतिं प्रति "स्वरूपेण सत्ताअभाववान्" इति ज्ञानं प्रतिबन्धकं । तथा च प्रतिबंधकतावच्छेदकः स्वरूपसम्बन्धो भवति । तेन सम्बन्धेन जात्यधिकरणे. द्रव्यादौ सत्ताऽभावस्य असत्वात् साध्याभावो न लक्षणघटकः। किन्तु साध्यतावच्छेदकसमवायसम्बन्धेन घटत्वाभावप्रतियोगिघटत्ववत्ताप्रतीतिं प्रति "स्वरूपेण घटत्वाभाववान्" इति ज्ञान प्रतिबन्धकं । तत्प्रतिबंधकतावच्छेदक स्वरूपसम्बन्धेन हेत्वधिकरणे गुणादौ घटत्वाभावः वर्तते । अतः तमादाय लक्षणसमन्वयः । __ द्रव्यत्वाभाववान् सत्वात् इति अत्र साध्यतावच्छेदकस्वरूपसम्बन्धेन द्रव्यत्वाभावाभावप्रतियोगिद्रव्यत्वाभाववत्ता प्रतीतिं प्रति "समवायेन द्रव्यत्ववान्" इति ज्ञानं प्रतिबन्धकं । तथा च विषयविधया प्रतिबंधकतावच्छेदकेन समवायसम्बन्धेन हेत्वधिकरणे द्रव्ये द्रव्यत्वाभावाभावस्य द्रव्यत्वस्वरूपस्य सत्वात् साध्याभाव एव लक्षणघटकः इति नातिव्याप्तिः । . द्रव्यत्वाभाववान् जातित्वात् इति अत्र तु साध्यतावच्छेदकस्वरूपसम्बन्धेन द्रव्यत्वाभावाभावप्रतियोगिद्रव्यत्वाभाववत्ताप्रतीतिं प्रति "समवायेन द्रव्यत्ववान्" इति ज्ञानं प्रतिबंधकं । तथा च विषयविधया तादृशप्रतिबंधकतावच्छेदकसमवायसम्बन्धेन जातित्वाधिकरणे जातौ कस्यापि वस्तुनः अवर्तमानत्वात् न साध्याभावो लक्षणघटकः ।। किन्तु जातित्वाभावाभावः । साध्यतावच्छेदकस्वरूपसम्बन्धेन जातित्वाभावाभावप्रतियोगि-जातित्वाभाववत्ताप्रतीतिं प्रति "स्वरूपेण जातित्ववान्" इति ज्ञानं प्रतिबन्धकं । तथा च विषयविधया तादृशप्रतिबन्धकतावच्छेदकस्वरूपसम्बन्धेन, जातित्वाधिकरणे जातौ जातित्वाभावाभावो जातित्वस्वरूपो वर्तते । तत्प्रतियोगितानवच्छेदकं द्रव्यत्वाभावत्वं इति लक्षणसमन्वयो भवति। . अत्रेदमवधेयम् सत्तावात् जातेः, द्रव्यत्वाभाववान् सत्वात् कालिकसम्बन्धावच्छिन्नप्रतियोगिताक-घटत्वाभावाभाववान् ।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૧૩
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252