________________
दीधितिः५
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
܀
܀
܀܀
܀܀
܀܀
܀
܀܀܀
܀
અવ્યાપ્યવૃત્તિ માનો છો. અર્થાતુ” પર્વત શિખરાવચ્છદેન વહ્નિ-અભાવ" એવો અર્થ તમે કરો છો. પણ આ પ્રતીતિનો અર્થ જુદો જ છે. "શિખર એ પર્વતમાં રહેનારા વત્રિનો અવચ્છેદક નથી" એટલો જ એનો અર્થ થાય છે. અથવા તો "શિખરાવચ્છિન્નપર્વતમાં વહ્નિ વૃત્તિ નથી" એટલો જ એનો અર્થ થાય છે. પણ શુદ્ધપર્વતમાં વહ્નિનો અભાવ છે" એવો અર્થ તો થતો જ નથી. અને એટલે હત્યધિકરણ પર્વતમાં વહ્નિ-અભાવ લઈ શકાતો १४ नथी. હું નવીનોઃ અમને તો તમારી આ વિચિત્રતા સમજાતી નથી. જો વહ્નિનો સંયોગ એ પોતે પર્વતમાં અવ્યાખવૃત્તિ હોય. તો એ જ સંયોગ સંબંધથી રહેનારો વહ્નિ એ પર્વતમાં શી રીતે વ્યાપ્યવૃત્તિ હોઈ શકે?
में व्याप्यवृत्ति डोवो संभवतो ४ नथी. माशय में यः यदवच्छेदेन...."४ पर्वत शिरावन , વિદ્ગીય એવા સંયોગસંબંધના અભાવવાળો છે. તો એ પર્વત શિખરાવચ્છેદન સંયોગસંબંધ-અવચ્છિન્નવહ્નિના અભાવવાળો ગણાય જ . આ વ્યાપ્તિને અનુસાર પર્વતમાં શિખરવચ્છેદન સંયોગસંબંધાવચ્છિન્નપ્રતિયોગિતાક એવો વહ્નિ-અભાવ સિદ્ધ થાય છે.
܀
܀
जागदीशी -- ननूक्तव्याप्तावप्रयोजकत्वम्। अन्यथा तुल्यन्यायेन 'यो यदीययत्सम्बन्धवान स. तत्सम्बन्धेन तद्वानिति' व्याप्त्या(ऽपि) कुण्डादिसंयोगिनो बदरादेः संयोगेन कुण्डादिमत्त्वापत्तेरित्युक्तावाह *-*एवमिति । (भेद: विशेषः ।) घटवत्यपि काले ‘इदानीं तन्तौ न घट' इति प्रतीत्या तन्त्ववच्छेदेनैतत्काले घटाभावः, तथा घटवत्यपि कपाले घटनाशदशायां - 'इदानीमिह कपाले न घट' इत्याद्यनुभवात तत्कालावच्छेदेन [कपाले] घटस्य सामान्याभावः सिध्यति।
. चन्द्रशेखरीयाः ननु उक्तव्याप्तौऽप्रयोजकत्वं एव दोषः । अन्यथा तुल्ययुक्त्या इदमपि शक्यते वक्तुं यत् "बदर संयोगेन कुंडवान् कुंडीयसंयोगवत्वात्" इति । यत्र यदीययत्सम्बन्धः तत्र तत्सम्बन्धेन तद्वत्वम् । यथा भूतले. घटीयसंयोगसम्बन्धः वर्तते, तत्र च संयोगेन घटोऽपि वर्तते । एवं च "बदरः संयोगेन कुंडवान्" इत्यपि वक्तुं शक्येत । न च तदिष्टं । तस्मात् भवदुक्तानुमानमप्रयोजकत्वदोषदुष्टमेवाभिमन्तव्यम् इति । अत्र इदमवधेयम् तुल्यन्यायः पूर्वपक्षण, नवीन कथितव्याप्तिं प्रति उक्तः । स च इत्थं भवति । नवीनकथिता व्याप्तिः इयं अस्ति यत् "यः यदवच्छेदेन यदीययत्सम्बन्धाभाववान्, स तदवच्छेदेन तेन सम्बन्धेन तदभाववान्" इति । यथा यः पर्वतः शिखरावच्छेदेन वह्नीयसंयोगसम्बन्धाभाववान्, स शिखरावच्छेदेन संयोगेन वह्नि-अभाववान् । पूर्वपक्षेण च साध्य-साधनघटकस्थलेऽभावशब्द *दूरीकृत्य भावशब्दं निविश्य व्याप्तिः प्रोक्ताः यथा "यो यदवच्छेदेन यदीययत्सम्बन्धवान् स तदवच्छेदेन तेन सम्बन्धेन तद्वान्" इति । यथा पर्वतो नितम्बावच्छेदेन वह्नीयसंयोगवान् स तदवच्छेदेन संयोगेन वह्निमान् इति । अत्र यद्यपि जागदीश्यां पूर्वपक्षोक्तव्याप्तौ "यदवच्छेदेन तदवच्छेदेन" इति पदे न दृश्यते । तथापि ते द्वे पदे ग्रहीतव्ये एव । न तयोर्ग्रहणे कश्चिद्दोषः । तथा च तुल्यन्यायेन "बदरः स्वावयवावच्छेदेन कुंडीयसंयोगवान्" इति "बदरः स्वावयवावच्छेदेन । संयोगेन कुंडवान्" इति आपत्तिः दुर्वारा एव इति भावः।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા” નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૧૧૫