________________
दीधितिः५
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
કે ચન્દ્રશેખરીયાઃ આમ કુલ દીધિતિએ પાંચ અનુમાનો નવીનના મુખે બતાવ્યા. (a) ગુણવાનું દ્રવ્યતાતુ घटत्वात् (b) संयोगवान् द्रव्यत्वात् (c) पस्निमान् धूमात् (d) समयो घटवान् भेतत्तत्वात् (e) sms ઘટવત્ ઘટધ્વસાતુ દીધિતિના કહેવા પ્રમાણે આ પાંચેય અનુમાનોમાં પ્રતિયોગિ-અસમાનાધિકરણપદ વિનાનું લક્ષણ અવ્યાપ્ત બને છે. એમાંથી જાગદીશીમાં પ્રથમ ત્રણ અનુમાનોમાં અવ્યાપ્તિનિરાકરણ જુદી જુદી રીતે બિતાવ્યું. પણ છેલ્લા બે અનુમાનોમાં તો સુતરાં અવ્યાપ્તિ આવે જ છે. હવે નવીનો કહે છે કે જે વસ્તુ જે ધર્મ દ્વારા જે સંબંધ દ્વારા વ્યાખવૃત્તિ હોય તે વસ્તુ તે ધર્મ અને તે સંબંધથી જ્યાં સાધ્ય હોય ત્યાં આ વિશેષણ લેવાની કોઈ જરૂર નથી.
जागदीशी -- येन रूपेण येन सम्बन्धेन च यद् व्याप्यवृत्ति तेन सम्बन्धेन [तेन रूपेण] तत्साध्यतायां, नोपादेयमित्यर्थः । तेन संयोगत्वेनाव्याप्यवृत्तेरपि संयोगस्य समवेतत्वेन साध्यतायां कालिकतयाऽव्याप्यवृत्तेरपि. द्रव्यत्वस्य समवायेन साध्यतायाञ्च ‘-प्रतियोगिवैयधिकरण्यं-' नोपादेयमिति।
चन्द्रशेखरीयाः ननु दीधित्यां "सर्वथैव व्याप्यवृत्तिसाध्यके नोपादेयम्" इति नवीनमतनिरूपणे प्रोक्तं । किन्तु न: तदुचितम् समवेतवान् द्रव्यत्वात् इति अत्र समवेतसाध्यं व्याप्यवृत्ति एव । स्वाधिकरणे स्वरूपसम्बन्धेन वर्तमानस्याभावस्याप्रतियोगि व्याप्यवृत्ति कथ्यते । समवेतपदार्थश्च स्वाधिकरणे द्रव्यादौ वर्तमानस्य घटाद्यभावस्याप्रतियोगि एव भवति इति समवेतसाध्यं व्याप्यवृत्ति । कस्मिन्नपि घटपदादिद्रव्ये पटाभावादयः वक्तुं शक्याः, किन्तु समवेताभावो न शक्यते वक्तुं । यतः सर्वत्र जात्यादयः समवेता विद्यन्ते एव । अतः समवेतसाध्यं व्याप्यवृत्ति । तत्साध्यके च प्रतियोग्यसमानाधिकरणपदं यदि नोच्यते, तदा अत्रानुमाने यद्यपि नाव्याप्तिः । किन्तु समवेतसाध्ये संयोगोऽपि अन्तर्भूत एव इति संयोगोऽपि व्याप्यवृत्तिरेव प्रसज्येत । तथा च "संयोगी द्रव्यत्वात्" इत्यत्रापि व्याप्यवृत्ति एव साध्यं । मन्तव्यम् । अतः अत्र न तत्पदं लक्षणे निवेश्यम् । तथा च द्रव्यत्वाधिकरणे गगने महाप्रलयकालावच्छेदेन संयोगसामान्याभावोऽस्ति इति साध्याभावस्य लक्षणघटकत्वात् अव्याप्तिर्भवति इतिचेत् ।
यद्वस्तु येन धर्मेण व्याप्यवृत्ति तद् वस्तु तेन धर्मेण यत्र साध्यं, तत्रैव तद्विशेषणम् नोपादेयम् इत्यर्थकारणात् नई कोऽपि दोषः । संयोगः स्वाधिकरणे गगने स्वरूपेण वर्तमानस्य महाकालावच्छेदेन संयोगसामान्याभावस्य प्रतियोगी भवति न तु अप्रतियोगी इति । तथा च संयोगः संयोगत्वेन धर्मेण यत्र साध्यं, तत्र "संयोगी द्रव्यत्वात्" इति अत्र तद्विशेषणं उपादेयमेव । तथा च गगने वर्तमानः संयोगसामान्याभावः स्वसृष्टिकालावच्छेदेन संयोगवति गगने वर्तते ।। अतः स "प्रतियोगि-समानाधिकरणः" इति न स गृह्यते अतः अभावान्तरमादाय लक्षणसमन्वयः । गगने घटत्वाद्यभावः । प्रतियोग्यसामानाधिकरणः प्रसिद्धः । | ચન્દ્રશેખરીયાઃ આશય એ છે કે દીધિતિમાં એમ લખ્યું છે કે સર્વથા વ્યાપ્યવૃત્તિ સાધ્ય જે અનુમાનમાં હોય ત્યાં લક્ષણમાં પ્રતિયોગિ-અસમાનાધિકરણ પદ મુકવાની કોઈ જરૂર નથી. પણ જો આ જ પ્રમાણે માનવાનું હોય
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૧૨૦
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀