________________
***
तत्कपिसंयोगाभाव-तद्घटसंयोगाभावादयः । तद्वान् वृक्षः अस्ति । तस्मात् वृक्षे संयोगत्वजात्यवच्छिन्नसमवायावच्छिन्नप्रतियोगिताकः संयोगसामान्याभावः सिध्यति ।
दीधिति: ५
दीधितिवाक्यस्यायमर्थः यदीयाः = यन्निष्ठप्रतियोगिताका: यावन्तो विशेषाभावाः, तद्वान् । अत्र यदीयपदं यावत्पदं च अभावविशेषणे ज्ञेये । तस्य परिष्कृतोऽर्थः जागदीश्यनुसारेणानन्तरमेवोक्तः ।
यदि अत्र उभयावृत्तिपदं धर्मविशेषणं न क्रियते । तदा तु संयोगत्वजात्यधिकरणे संयोगे विद्यमानः गुणत्वादिधर्मः । ॐ तदवच्छिन्न-समवायावच्छिन्नप्रतियोगिताको गुणसामान्याभावः वृक्षे नास्ति । तथा च स्वरूपासिद्धिः भवेत् । तद्वारणाय : उभयावृत्तिपदं । गुणत्वादिधर्मास्तु अनेकगुणेषु वर्तमानाः उभयवृत्तिनः एव । तस्मात् उभयावृत्तिपदेन ते न गृह्यन्ते । किन्तु एकैकसंयोगादिषु वर्तमानाः तत्संयोगत्वादय एव गृह्यन्ते । तादृशधर्मावच्छिन्नयावद्विशेषाभावास्तु वृक्षे विद्यन्ते इति न स्वरूपासिद्धिः ।
एवं यदि यत्सम्बन्धावच्छिन्नपदं प्रतियोगिताविशेषणं न क्रियते, तदा तु वृक्षे तत्तत्संयोगत्वावच्छिन्नप्रतियोगिताकानां संयोगावच्छिन्नप्रतियोगिताकानां तत्-तत्संयोगाभावानां विद्यमानता अस्ति । यतः संयोगः समवायेन वृक्षादौ वर्तते । संयोगः गुणः, गुणश्च संयोगेन न कुत्रापि वर्तते । अतः वृक्षे संयोगेन संयोगानां अभावः एव । एवं च वृक्षे संयोगेन संयोगसामान्यस्याभाव सिद्ध्यति । किन्तु स तु सर्वेषाम् अभिमत एव । अतः सिद्धसाधनं भवति । किन्तु यत्सम्बन्धावच्छिन्नपदनिवेशे नैष दोषः । यतोऽत्र समवायसम्बन्धावच्छिन्नप्रतियोगिताकाः एव यावन्तः संयोगविशेषाभावाः हेतुभूताः । अतः समवायावच्छिन्न प्रतियोगिताकः संयोगसामान्याभावः एव साध्यः । स च वृक्षेऽसिद्धः इति अनेनानुमानेन तस्य साधनात् न सिद्धसाधनदोषो भवति ।
ચન્દ્રશેખરીયા: પ્રાચીનો: "વૃક્ષાદિ દ્રવ્યોમાં વૃક્ષત્વાવચ્છેદેન સંયોગ સામાન્યાભાવ છે" એ વાત સાબિત ક૨વા માટે અમે એક અનુમાન કરશું.
दीधितिमां-"यः यदीययावविशेषाभाववान् स तत्सामान्याभाववान्" से व्याप्ति छे. यदीयाः = यत्प्रतियोगिताकाः यावन्तो विशेषाभावाः " खेभ सभास उरवो. अर्थात् भूतल से घटप्रतियोगिता भेटला विशेषाभावो छे से तमाम અભાવવાળો હોય તો એ ઘટસામાન્યાભાવવાળો હોય જ. ધારો કે જગતમાં ૧૦૦ ઘટ છે. ભૂતલ ઉપર नं. १, २, ३ १००भांथी खेड पए घट नथी. अर्थात् १ घटाभाव २ घटाभाव... १०० घटाभाव मा १०० વિશેષાભાવો ભૂતલ ઉપર છે. તો એ ભૂતલ ઘટસામાન્યના અભાવવાળો કહેવાય. અહીં પણ વૃક્ષની અંદર બધા સંયોગવિશેષોનો તત્ તત્ અવયવને વિશે અભાવ મળી જ જાય છે. ગગનનો પણ વૃક્ષત્વાવચ્છેદેન અભાવ જ. આમ વૃક્ષ એ સંયોગનિષ્ઠ પ્રતિયોગિતાક એવા જેટલા સંયોગવિશેષાભાવો છે તે તમામવાળો છે. અને માટે જ વૃક્ષમાં સંયોગસામાન્યાભાવની પણ સિદ્ધિ થાય છે.
अनुमानः
वृक्षः संयोगसामान्याभाववान् संयोगनिष्ठप्रतियोगिताक-यावद्विशेषाभाववत्वात् । घटनिष्ठप्रतियोगिता
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ ૦ ૭૫
**♠♠♠♠♠♠♠♠♠♠
܀܀܀܀܀܀܀܀