Book Title: Prakaran Samucchay
Author(s): Ratnasinhsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie प्रकरण समुच्चयः मोक्षोपदे संसारवि कदेवस्वर ॥२१॥ OCOCCOCALSOCTOCOGEOGR शल्यैर्दुरुद्धरैः । विषादवह्नावलाय, निपतन्त्यत्र केचन ॥ २६ ॥ कण्ठलोठितवादित्रा, हठतोऽकुण्ठतापराः। रङ्गस्थानेऽवतार्यन्ते, दीर्यमा| णाङ्गिका इव ॥ ॥२७॥ स्तम्घरम(हस्ति।तुरङ्गादिवाहनाकारधारिणः । दयाबाह्यं च वाह्यन्ते, केऽपि मृण्यादिघट्टनैः ॥२८॥ चण्डालाकृतयः केचिच्चण्डदण्डैर्निपीडिताः । स्वप्नेऽप्यलब्धसंचाराः, पुरन्दरसभादिषु।।२६।। स्वर्गारच्युति विलीनं च, गर्भजम्बाल(कादव) लालनम् । पश्यन्तो यत्र भिद्यन्ते, तद्वततनवः सुराः ॥ ३० ॥ इति देवगतिदुःखं ॥ यथेह लवणाम्भोभिः, पूरितो लवणोदधिः । शारीरमानसैर्दुःखैरसङ्ख्येयैस्तथा भवः ॥३१॥ किश्चित्स्वप्नाप्तधनवन्न तथ्यमिह किंचन । असारं राज्यवाज्यादि, तुषकण्डनवत्तथा ॥ ३२ ॥ तडिदाडम्बराकारं, सर्वमत्यन्तमस्थिरम् । मनोविनोदफलदं, बालधूलीगृहादिवत् ।। ३३ ॥ यश्च कश्चन कस्यापि, जायते सुखविभ्रमः । मधुदिग्धासिधाराप्रपासवन्नैष सुन्दरः ॥३४॥ इति संसारस्वरूपदुःखं । अत एव विरज्यन्ते, नीरजोम्ज्वलमानसाः। रोगादिव भुजङ्गाद्वा, संसारावासतोऽमुतः ॥३५॥ यतन्ते च सदानन्दसुधानीरधये उधिकम् । परमब्रह्मसंज्ञाय, पदाय विगतापदे ।। ३६ ॥ स्मरज्वरज्वरा मुख्या, दोषा भवभुवोऽत्र ये । सर्वथा ते न सन्त्येव, यत्र तत् परमं पदम् ॥ ३७॥ सर्वकल्याणसंयोगः, सर्वमङ्गलसंगमः। सर्वोपादेयसीमा च, यतस्तन्मृग्यते बुधैः ॥ ३८ ॥ यथाऽमृतरसास्वादी, नान्यत्र रमते जनः । तथा मुक्तिसुखाभिज्ञो, रज्यते न सुखान्तरे ॥ ३९॥ तीएर्णप्रायभवाम्भोधि—तसम्मोहकश्मलः। कश्चिदेव महाभागो, भवेत्सिद्धिमुखोन्मुखः ॥४०॥ इति मुक्तिसुखस्वरूपं ॥ चौराकुलपथप्राप्तो, यादृशो दुर्गसंग्रहः। गम्भीरसलिलेऽम्भोधौ, द्वीपाप्तिरथवा यथा ॥४१॥ महाशैलगुहायां वा, ज्वलद्रश्मिर्माणियथा । बिवेको निर्मलस्तद्वत्पुण्यभाजां विजृम्भते ॥४२॥ इति विवेकस्वरूपं ॥ क्रियाभिर्ज्ञानमूलाभिर्मोक्षोऽक्षेपेण सिध्यति । ताः पुनर्देवतापूजागुरुसेवादयो मताः ॥४३॥ विशुद्धकेवलालोकविलोकितजगत्त्रयः । प्रातिहार्यमहापूजाजनितासमविस्मयः ॥४४॥ समस्तजगतामेकं, मौलिमाणिक्यमुज्ज्वलम् । अर्हन्नेव सतां देवो, देवतागुणभूषितः॥४५।। इति देवस्वरूपं ।। ।।२१। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133