Book Title: Prakaran Samucchay
Author(s): Ratnasinhsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरण समुच्चयः ॥२०॥ KALAMARCRABAR रम्भपरिग्रहाः ॥६॥ कुम्भीपाकेन पच्यन्ते, पिष्टवन्नष्टचेतनाः । तत्र मुजादि (तृणादि) वञ्चेते, हन्यन्ते लगुडै टैः ॥७॥ बजजधेषु पांड्यन्ते, मोक्षोपदेश निपीडयन्ते तिलेशुवत् । भष्टा भूमीषु भूज्यन्ते, निस्त्राणाश्चणकादिवत् ॥ ८ ॥ दारुवदारुणाकारछिद्यन्ते च परश्वधैः। भिद्यन्ते प्रासकुन्ताये || पञ्चाशकम राखेटकमगादिवत ॥ ॥ तप्तं त्रपुं च पाय्यन्ते, आच्छोट्यन्ते शिलातले । आकीरणों कण्टकैस्तीगैरारोप्यन्ते च शाल्मलीम् ॥ १०॥ काककंकशृगालाद्यैर्भक्ष्यन्तेऽत्यन्तनिर्दयः । कार्यन्ते तरण रीणा, वैतरण्याः सुराधमैः ॥ ११॥ यस्य जिह्वाशतं वक्त्रे, यो जीवेच्छरदां शतम् । सोऽपि वक्तुं क्षमो न स्यादशर्म नरकेषु यत् ॥ १२ ॥ इति नारकदुःखम् ॥ कूटमानतुलावन्तो, मिथ्याभाषणतत्पराः । मायाविनो जना यान्ति, तैरश्चं जन्म निश्चितम् ॥१३॥ यादृशं मरके दुःखं, तियेक्ष्वपि च तादृशम् । यतो वाहनदोहाद्या, व्यापदोऽत्र सदुस्तराः।।१४।। जुत्तृष्णाबाधिता दीनाः, पारवश्यमुपागताः । वहन्ति पशवो भारं, पृष्ठकण्ठसमपितम् ।। १५ । केचनादाहदोषेण, दाहदोषेण केचन । केचिदलकशघातेन, कशाघातेन केचन ।। १६ ।। केचिद्वधेन बन्धेन, निरोधेन च केचन । कर्णपुच्छच्छविच्छेदनाशावेधादिभिस्तथा ॥१७॥ अपारदुःखसंसारमध्यममा दिवानिशम् । साक्षादेवेह दृश्यन्ते, तियेञ्चो वञ्चिताः शुभैः।।१८।। इति तिर्यग्दुःखम् । सामान्यदानदातारस्तुच्छकोपादिकिल्विषाः । लभन्ते मानुषं जन्म, जन्मिनो मध्यमैगुणैः ॥ १९ ।। रौद्रदारिद्यतस्तत्र, मृतभावातिशायिनः । केचित्कथाञ्चिज्जीवन्ति, मानवा मानवजिताः ।। २० । केचिनिष्ठुरकुष्ठेन, सुष्टु कष्टां दशां गताः। अन्ये ज्वरातिसारादिरोगोरगविषातुराः ॥२१॥ परकर्मकरा: केचिन्मलिनाननलोचनाः । दृश्यन्ते क्लेशजलधी, मना नना अनादृताः ॥२२॥ अन्ये स्कन्धसमारूढप्रौढभारा दृढापदः । जीवत्यतिजघन्येन, कर्मणा कर्मणोजिझताः ॥ २३ ॥ ज्वलज्वलनसम्पर्ककर्कशविहानलैः। केचित्तापितसर्वाङ्गा, ग्लायान्त गलितोद्यमाः ॥ २४॥ इति मनष्य-॥ दुःखम् ॥ अकामनिर्जरादिभ्यः, केचन स्युः सुरा अपि । तत्रापि न सुखख्यातिः, काचिदस्ति सतां मता ॥ २५ ॥ वितुद्यमानहृदया. ईया || ट॥२०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133