Book Title: Prakaran Samucchay
Author(s): Ratnasinhsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मकरण समुच्चयः प्राभातिक जिनस्तुति ।४९ ॥ अयमविकास orang | तव्वसउ चिय जम्मंतरेवि तं होज्ज मज्झ गुरू ॥ ५४ । आणंदंसुणिवायं इय वयणपुरस्सरं विहेऊणं । गुरुभणियकज्जसज्जो संजाओ देव- | सूरित्ति ॥ ५५ ॥ इति कृतिर्देवसूरीणां अथ प्रातःकालिकजिनस्तुतिः ॥ (वसन्ततिलकाछन्दः) २८ येऽर्हन् ! प्रभातसमये तव पादपद्ममापन्महार्णवसमुत्तरणैकसेतुम् । पश्यान्त नश्यति ततस्ततमाशु सर्वमेनोऽतितीव्रभवदाहसमाम्बुवाह! ॥ १ ॥ उद्भतभूरिसुकृता भविनो भवन्ति, ये केचन च्युतमदप्रसरा प्रगे ते। उत्फुल्लपङ्कजदलोपमनेत्रपात्रास्त्राणप्रदौ तव पदौ प्रविलोकयन्ते ।। २ ।। प्रातः प्रसन्नवदना भुवनावतंसमासन् सितोज्वलपदा भवदीयरूपम् । ये केचिदीक्षणपथं प्रथमं नयन्ति, ते फेनपाण्डुरयशोभवनं भवन्ति ॥ ३ ॥ उद्गूढभाग्यभवभाजनमाननीयमालोक्य भास्वदुदये चलनद्वयं ते। भव्या नयान्त वशमत्र जगत्त्रयेऽपि, भद्राणि चन्द्रकिरणोत्करनिर्मलानि ॥४॥ चिन्तामाणिर्न च न वा नवकामधेनुः, कल्पद्रमोऽपि न न भद्रघटः प्रसन्नः। आविःकरोति फलमर्कविलोककाले, | यत्ते पदाम्बुरुहमीक्षितमात्रमेव ।। ५ ॥ ताराविरामसमये कमलाकरेषु, यातेषु बोधमुदितामलसौरभेषु । धन्या विनिद्रितदृशः सुद्दशः प्रभावमालोकयन्ति कमलाकुलमाननं ते ॥ ६॥ भिन्दन्ति दुर्गतिभयानि समानयन्ति, स्वःसम्भवानि शिवजानि च मङ्गलानि । भानूदये | तव नमन्ति नुवन्ति येऽधी, पापाम्बुराशिपरिशोषसमार! धीरः ॥ ७ ॥ तेषां न जन्म न च जीवितमीशभावमुच्चं यशश्च फलवन्न वदान्त सन्तः । यैरुत्थितैर्बहलहर्षजलाविलाक्षीनायते क्रमकजं न तव प्रभाते ॥ ८॥ एषा प्रभातसमयस्तुतिरादरेण, पापठ्यते भगवति | प्रहितैर्मनोभिः । यैस्तेऽत्र कुन्दकलिकोज्वललामभाजो, जायन्त एव मुनिचन्द्रपदप्रपन्नाः ॥ ९ ॥ इति प्रभाते जिनस्तुतिः ASSASSACROSAGAR ॥४९॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133