________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मकरण समुच्चयः
प्राभातिक जिनस्तुति
।४९ ॥
अयमविकास
orang
| तव्वसउ चिय जम्मंतरेवि तं होज्ज मज्झ गुरू ॥ ५४ । आणंदंसुणिवायं इय वयणपुरस्सरं विहेऊणं । गुरुभणियकज्जसज्जो संजाओ देव- | सूरित्ति ॥ ५५ ॥ इति कृतिर्देवसूरीणां
अथ प्रातःकालिकजिनस्तुतिः ॥ (वसन्ततिलकाछन्दः) २८ येऽर्हन् ! प्रभातसमये तव पादपद्ममापन्महार्णवसमुत्तरणैकसेतुम् । पश्यान्त नश्यति ततस्ततमाशु सर्वमेनोऽतितीव्रभवदाहसमाम्बुवाह! ॥ १ ॥ उद्भतभूरिसुकृता भविनो भवन्ति, ये केचन च्युतमदप्रसरा प्रगे ते। उत्फुल्लपङ्कजदलोपमनेत्रपात्रास्त्राणप्रदौ तव पदौ प्रविलोकयन्ते ।। २ ।। प्रातः प्रसन्नवदना भुवनावतंसमासन् सितोज्वलपदा भवदीयरूपम् । ये केचिदीक्षणपथं प्रथमं नयन्ति, ते फेनपाण्डुरयशोभवनं भवन्ति ॥ ३ ॥ उद्गूढभाग्यभवभाजनमाननीयमालोक्य भास्वदुदये चलनद्वयं ते। भव्या नयान्त वशमत्र जगत्त्रयेऽपि, भद्राणि चन्द्रकिरणोत्करनिर्मलानि ॥४॥ चिन्तामाणिर्न च न वा नवकामधेनुः, कल्पद्रमोऽपि न न भद्रघटः प्रसन्नः। आविःकरोति फलमर्कविलोककाले, | यत्ते पदाम्बुरुहमीक्षितमात्रमेव ।। ५ ॥ ताराविरामसमये कमलाकरेषु, यातेषु बोधमुदितामलसौरभेषु । धन्या विनिद्रितदृशः सुद्दशः
प्रभावमालोकयन्ति कमलाकुलमाननं ते ॥ ६॥ भिन्दन्ति दुर्गतिभयानि समानयन्ति, स्वःसम्भवानि शिवजानि च मङ्गलानि । भानूदये | तव नमन्ति नुवन्ति येऽधी, पापाम्बुराशिपरिशोषसमार! धीरः ॥ ७ ॥ तेषां न जन्म न च जीवितमीशभावमुच्चं यशश्च फलवन्न वदान्त
सन्तः । यैरुत्थितैर्बहलहर्षजलाविलाक्षीनायते क्रमकजं न तव प्रभाते ॥ ८॥ एषा प्रभातसमयस्तुतिरादरेण, पापठ्यते भगवति | प्रहितैर्मनोभिः । यैस्तेऽत्र कुन्दकलिकोज्वललामभाजो, जायन्त एव मुनिचन्द्रपदप्रपन्नाः ॥ ९ ॥ इति प्रभाते जिनस्तुतिः
ASSASSACROSAGAR
॥४९॥
For Private and Personal Use Only