Book Title: Prakaran Samucchay
Author(s): Ratnasinhsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 128
________________ Shri Mahavir Jain Aradhana Kendra प्रकरण समुच्चयः ॥ १२४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तुममिवि एवं ता किं न पज्जत्तं ? ॥ ६९ ॥ किंपि निष्फज्जंतंपि किंपि निष्पन्नमिह परं सुक्खं । अकयपि कीरमाणं परं च विहडइ जहा भंड || ७० || तहगभाइ अवत्थं विविहं पावित्सु पाणिणो ऽणेगे । विहडते मुणिडं चित्त ! चिंतेसुं किंपि सुहाचितं ॥ ७१ ॥ जुम्मं । इक्कंपि तुमं बहुवत्थुचिंतणा चित्त ! पाविसेि बहुत्तं । तह भूयं पुण पत्तिय कस्स न दुक्खस्स होसि पयं ! || ७२ || सयलन्नवत्थुचितं चतु ता चित्त! चिन्तसु परं तं । इक्कपि किंपि वत्युं जेण परं निव्वुई लहासे ॥ ७३ ॥ लच्छीहिं जइ न मज्जासे नयावि रागाइयाण वसमेसि । रमणिहिं न हिग्ज्जिसि तरलिज्जासि नेव विसएहिं ॥ ७४ ॥ संतासेण न मुज्झसि आलिंगिज्जसि य जइ न इच्छाए। पावं च जइ न चिंतास तह चैव न मुच्छता | चित्ता ! ॥ ७५ ॥ जं नियमिय अप्पाणं न रागदोसाइनिग्गहो विहिओ । न य सुहझाणग्गीए दड्डी कम्मणपबंधो ॥७६॥ विसएहिंतो खंचिय धरिओ सारे न इंदिअग्गामो । तं किं न तुज्झ हे चित्त! मुत्तिसुक्खमि वंद्यावि ? || ७७ || चउहिं विसेसयं । सज्जिज्जति न करिणो न पक्खरिज्जति तुरयघट्टाई | नायासिज्जइ अप्पा व वारिज्जइ न खग्गंपि ॥ ७८ ॥ किंतु सुहज्झाणेणं अरिणो रागाइणो हणिज्जीत । तहवि तुमं | माणस ! कीस परिभवं सहास तेहितो || ७९ || जुम्मं । गुरुकहिओवाएणं पढमं सालंबणं पयत्तेणं । अब्भसिऊणं जोगं वियलियनीसेसपच्चूहे ॥ ८० ॥ जइ वज्जसि सयचिंता वावारविवज्जणा निरालंबे । तत्ते परे निलीयसि ता चित्त! न चैव चरसि भवे ॥ ८१ ॥ चिररिसिसुभासियाई अणेगसो पढास सुणासे तह निच्चं । भावेसि य अइनिडणं तप्परमत्थं च बुज्झिसिय ॥ ८२ ॥ न उण अणुभवसि पसमं न य संवेगं नयावि निव्वेअं । न मुद्दत्तमित्तमवि तह तन्भावत्थेण परिणमासे ॥ ८३ ॥ नियवाहबाहगेणं हे हियय! कहिंपि जिणम एणावि । मउलाविज्जसि बाढं मूढ! तुमं सव्वहावि जओ || ८४ ॥ कइयवि सहसि नहोयलएगंतुस्सग्गतरालयं संतं । कइयवि वससि रसायलमबवाइच्चिय निलीनं तु ॥ ८५ ॥ उस्सग्गदिट्टिणो तुह अववायांठ्या न चैव रुच्चति । अववायदिद्विणो उण उस्सग्गठिया न शेअंति ॥ ८६ ॥ तह दव्वखेत्त For Private and Personal Use Only संवेगरंगमाला ४८ ॥१२४॥

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133