Book Title: Prakaran Samucchay
Author(s): Ratnasinhsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरण व्याख्यानश्रवणं कार्य, सम्प्राप्तौ दिनमध्ये वारमेकं साधुवन्दना, मासमध्ये सम्भवे सति साधोर्विश्रामणा वारद्वायं कार्या, स्थूलप्राणातिपातस्य श्रावकवष . समुच्चयः द्विविधं त्रिविधेन नियमः, स्थूलमृषाबादस्य द्विविधं त्रिविधेम नियमः, स्थूलअदत्तादानस्य द्विविधं त्रिविधेन नियमः, चतुर्थव्रतविषये परस्त्री परसीमाभिग्रहाः४ // 129 // सम्भोगस्य कायेन नियमः, धणधन्नखेत्तवत्थूरुप्पसुवन्नदुपयचउप्पयविषये मितं प्रमाणं कार्य, दिग्व्रतविषये पूर्वस्यां योजनदशकं मुत्कलं, पश्चिमायां योजनदशकं दक्षिणस्यां योजनपञ्चाशत् मुत्कलानि,उत्तरस्यां योजनदशकं,एतद्गमनं मुत्कलं नाधिकं,उपभोगपरिभोगव्रते मद्यमांसनवनीतानां नियमः, मधु नवनीतं च औषधं मुक्त्वा न परिभोग्य, अज्ञातं सचित्तानंत कायं च, दिनप्रति द्रव्य२५ विगइ 4 सचित 6, दीपोत्सवादि पर्व मुक्त्वा दिने 2 पान२० पूग 5, क्रीत्वा शतपत्रिकापुष्पाणां नियमः, लब्धानां शतद्वयं मुत्कला, कणमाणां 3 स्नेहकर्ष 2 सूषडीया 2 जलपाने पानीयकरक 3 मपितफलमाणं 1 गणितफल 16 जंबू 50 तोलियवस्तु पल 8 वीरत्रीयलि 7 / आथाणा 2 योजन 8 मासे स्नान 3 पानीय घडओ // 1 // अंगोहलि 30 पानीयसो 5 स्नानाभ्यङ्गे स्नेहक 1 सर्वविलेपनेषु 4, द्विविधस्य रात्रिभोजनस्य धरणादिकं मुक्वा नियमः, स्थूलकादाननिवृत्तिः 9, ' इंगाली वणसाडी' प्रभृतयः, चतुर्विघेऽनर्थदण्डे यत्नो विधेयः, पोषधव्रते पञ्चम्यामष्टम्यां चतुर्दश्यां एकभक्तं अस्नानं ब्रह्मचर्य च, चतुर्मासकपर्युषणादिने विकृतिपरिहारः, एतेषु पर्वसु स्वयंकरणेन क्रियाया नियमः, अतिथि | संविभागे ग्रामे मासमध्ये ऽतिथिसंविभागो वारचतुष्टयं कार्यः, पूर्णस्नाने रात्रौ नियमः, नारङ्गकरुणां सर्वनियमः, पक्षमध्ये खाण्डुगुडु दुग्धं 10वारचतुष्टयं मुत्कलं, वीरवार 2 द्विप्रक्षालाप्यानि बदराणां कोटी भडाणां च दीपोत्सवं यावन्नियमः // इति श्रावकवर्षाभिग्रहाः // 49 // // इति श्रीमन्मुनिचन्द्राचार्य प्रभृतिम्ररिपुरन्दर विहित एकोनपञ्चाशत्प्रकरणमयः प्रकरण समुच्चयः समाप्तः॥ // 129 // ESSERS 65454545455 BARASAR For Private and Personal Use Only

Page Navigation
1 ... 131 132 133