Book Title: Prakaran Samucchay
Author(s): Ratnasinhsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरण समुच्चय:
संवेगरंगमाला४८
॥१२८॥
MI दीहरकालंपि चिन्नचरणस्स । जम्हा तंचिय कंडं जं विंधइ लक्खमज्झेऽवि ॥ ४२ ॥ रूवे चक्खू पडिमा य देउले रसवईई जह लवणं । तह मा परलोगविहीइ सारो संवेगरसफासो ॥ ४३ ।। सुचिरंपि तवो तविउं चिन्नं चरणं मुअंपि बहु पांढरं । जइ नो संवेगरसो ता तं तुसखंडण | सव्वं ॥ ४४ ॥ तह संवेगरसो जइ खणंपि न समुच्छलिज्ज दिवसंतो। ता विहलेण किमिमिणा बज्झाणुट्ठाणकठ्ठणं ? ॥ ४५ ॥ पक्खंतो | मासंतो छम्मासंतोऽवि वच्छरस्संतो । जस्स न हुज्जा तं जाण दूरभव्यं अभव्वं वा ॥४६॥ एसो पुण संवेगो संवेगपरायणहिँ परिकाहओ । | परमं भवभीरुत्तं अहवा मुक्खाभिकखित्तं ॥ ४७ ॥ संवेगभावियमई जवेलं होइ संपविठ्ठो । अग्गीव पवणसहिओ समूलजालं दहइ कम्म
॥ ४८ ॥ जीवियजलंमि झीणे सरीरसस्समि परिब्भसंतमि । कोऽवि हु नत्थि उवाओ तहवि जणो पावमायरइ ।। ४९ ॥ इठ्ठजणं धणधन्नं | विसया पंचगवल्लहं देहं । इक्कपए मुत्तब्वं तहावि दीहास जीवाणं ॥ १५० ॥ इति संवेगरंगमाला सग्मत्ता ।।
॥अथ श्रावकवर्षाभिग्रहाः४९॥ ___ वर्षाचतुर्मासकाभिग्रहा यथा-वारचतुष्टयं चैत्यवन्दना दिनमध्ये कार्या, वारमेकं पूर्णा, मासमध्ये ऽष्टविधपूजा वारचतुष्टयं कार्याः, चतुर्मा| समध्ये एकावस्त्रपूजा कार्या, गृहे देवगृहे वा स्नानमेकं कार्य, अष्टम्यां चतुर्दश्यां च देवालयप्रमार्जनं प्रदक्षिणा च देया, जिनभवनमध्ये आ| शावनाशकं रक्षणीयं, ग्रामस्थेन प्रतिदिनं धोतिर्विधेया, ज्ञानपश्चर्माषु विशेषपूजा कार्या, एका पुस्तकपूजा च, चतुर्मासकेऽपूर्वपाठे गायाः ५०० पठनीयाः, तथा चतुर्मासके प्रतिक्रमणं षोडश वारा कर्त्तव्यं षोडश सामायिकानि ग्राह्यानि,मासमध्ये पञ्चदश वन्दनकानि दातव्यानि, उभयकालं प्रत्याख्यानं देशावकाशिकं च कार्य, मासे स्वाध्यायसहस्रत्रयं कार्य, मासे कायोत्सर्गचतुष्टयं विधेयं, चातुर्मासकमध्ये वात्रिंशतं३०
॥१२८॥
For Private and Personal Use Only

Page Navigation
1 ... 130 131 132 133