Book Title: Prakaran Samucchay
Author(s): Ratnasinhsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
प्रकरण समुच्चयः
॥ ९४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षिप्यन्ते, स च राशिरयं १७२१८७९५७५०००, एतन्मध्ये षण्णवतिभागलब्धधनुः क्षेपे जातं धनुः १७२२७३५००२५०६ अस्य राशे|र्गव्यूतकरणार्थं सहस्रद्वयेन भागः, लब्धं गव्यूतानि ८६१३६७५०१, अत्रोद्धरितं गणितपदे ५०६ एतानि विष्कम्भपाद गुणितगव्यूतकराशिमध्ये क्षिप्यन्ते, स च राशिः एककस्य विष्कम्भपादगुणने विक्खंभपादसम एव भवति, गब्यूतानि स चायं १६३८३२५०००, एतन्मध्ये सहस्रद्वय भागलब्धगव्यूतक्षेपे जातं गणितपदे गव्यूत २४९९६९२५०१ अस्य राशेः योजनकरणार्थं गव्यूतचतुष्टयेन भागे लब्धं योजन ६२४९२३१२५ उद्धरितं गा १ ततः यः पूर्वकथितः २०७२३३५४१९० एवंविधपरिधिसत्को योजनराशः स विष्कम्भपादेन गुण्यते, तत्र जातं |३३९५१५८९२५३३३१७५०००० एतन्मध्ये चतुर्भागलब्धयाजनक्षेपे जातं गणितपदे योजन ३३९५१५८९२५३९५६६७३१२५ गणितपदसंख्या सुखार्थं पुनः एकत्र लिख्यते, तथा योजन ३३९५१५८९२५३९५६६७३१२५ गा १ धनुः ५०६ अंगुल ४९ अत्र गाथा: | कोडाकोडी लक्खा तिनि उ तह कोडिकोडि सहसा ओ । एगुणचत्ता पंच उ कोडाकोडी या हुंति ॥ १ ॥ कोडाकोडी पनरस एगुणनवई उ कोडिलक्खाओ । कोडीसहस्सा पणवीस हुंति कोडी सया तिन्नि || २ || पंचाणवई कोडी छावडी लक्ख सहस तिगसयरी । पणवी - समयं गाउयमेगं धणुहाण पंचसया || ३ || छस्सयमहिया तह अंगुलाई एगूणवन्न गणियपयं । जंबूमुहदीवाणं नंदसिरअंतिमाण इमं ॥४॥ | नंदीश्वरगणितपदं । सूक्ष्मार्थप्रतिपादकसप्ततिकोपरि गुरूपदेशेन गणितविधिश्चक्रेश्वरसूरिवरैरभिहितो रम्यः ॥ १ ॥ जंबूद्वीपपरिधेर्गणितपदस्य समयक्षेत्रस्य परिधिर्गणितपदस्य च मेरोर्मूलतले ३ परिधेनंदीश्वरद्वीपस्य परिधेर्गणितपदस्य च विस्तरतो गणितप्रक्रियेति ॥ छ ॥ इति सूक्ष्मार्थसप्ततिका कतिपयपदगणितटिप्पणमिदं, कृतिः श्रीचक्रेश्वरसूरेरिति ॥ छ ॥ ॥ अथ आत्मतत्त्वचिन्ताभावनाचूलिका ३७ ॥ कल्याणशस्यपाथोदं, दुरितध्वान्तभास्करम् । श्रीमत्पार्श्वप्रभुं नत्त्वा, किञ्चिज्जीवस्य दिश्यते ॥ १ ॥ नाहं वक्ता कविर्नैव सतां नाक्षप
For Private and Personal Use Only
सूक्ष्मार्थसप्त. टी. ३६
॥ ९४ ॥

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133