Book Title: Prakaran Samucchay
Author(s): Ratnasinhsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरण समुच्चयः
आत्मानुशास्तिः३८
॥ ९६॥
&ाहीनं विजाने । स्मारं स्मारं किमिति मुषितं सुप्रसिद्धं यदेतत्, लोभातस्य क्षुदपगमनं दृष्टमात्रे न भोज्ये ॥ २१ ॥ (मंदाक्रान्ताछंदः) | मज्जिह्वायै ततश्वेतो, यच्छादेशं सदाशय ! । हित्वा कंडूलतां वक्तुं, मूकत्वं येन सेवते ॥२२॥ भावनां तत्त्वतः कर्तु, न शक्तश्चेत्तथाप्यहम् । रित्नधान्येषु (रत्नधारिषु) मन्ये स्वं, यत्तस्यां व्यसनी सदा ॥२३॥ श्रीरत्नोपपदाः सिंहाः, सूरयो धर्ममङ्गलम् । तत्तत् किश्चित्तथाss| चख्युः , प्राप्यते निवृतियथा ।। २४ ॥ इत्यात्मतत्त्वचिन्ताभावनाचूलिका ॥ ॥ अथाऽऽत्मानुशास्तिसंज्ञिका पञ्चावंशतिका ३८॥ ।
प्राकृतः संस्कृतो वाऽपि, पाठः सर्वोऽप्यकारणम् । यतो वैराग्यसंवेगौ, तदेव परमं रहः ॥ १॥ अहो मूढ! जगत्सव, भ्राम्यत्येतदहिर्बहिः । आकुलव्याकुलं नित्यं, धिकिमाश्रित्य धावति ॥ २ ॥ संप्राप्य शासनं जैन, युक्तं किं मे न नार्ततुम् । किं वा प्रमाद्यतो युक्तं, रोदितुं मे मुहुर्मुहुः ।। ३ ।। आत्मन्नहो न ते युक्तं, कत्तुं गजनिमीलिकाम् । प्रातर्गतं तु सन्ध्यायां, स्थातुं कस्तव निश्चयः ॥ ४ ॥ एनं भवं परत्राहो, तव स्मृत्वा प्रमादिनः । बाढमाक्रन्दतो मूढ ! , मूर्द्धा यास्यति खण्डशः॥५॥ कस्मैचिन्नाऽस्मि रुष्यामि, रुष्याम्यात्मन एव हि । यद्वच्मि | तन्न जानामि, तत्सम्बोध्यः परः कथम् ? ॥ ६॥ ये वाचा ख्याति वैराग्य, यान्ति भेदं न मानसे । हहा हा का गतिस्तेषां, कारुण्यास्पदभागिनाम् ।। ७ ।। किं करोमि क गच्छामि, कतिष्ठामि शृणोमि किम् । संसारभयभीतस्य, व्याकुलं मे सदा मनः ॥ ८॥ ध्यात्वा किं वच्मि किं तूष्णीकोऽहं भीतोऽपि निर्भयः । अहो मे नटविद्येयं, हहाहुं काप्यलोकिकी ॥ ९ ॥ विमुच्य निष्फलं खेद, धर्मे यत्नं ततः कुरु । एवं जातं न चेत्किचिच्छतो दैवं न लवितुम् ॥ १० ॥ यः कोऽपि दृश्यते कश्चित् , श्रद्धानुष्ठानबन्धुरः । तत्रानुमोदनं युक्तं, कर्तुं त्रेधाऽपि नित्यशः ॥ ११ ॥ आत्मारामं मनो यस्य, मुक्त्वा संसारसंकथाम् । अमोघामृतधाराभिः, सर्वाङ्गणिं स सिच्यते ॥ १२ ॥ एवं ध्यानरता | येऽत्र, तेऽपि धन्या गुणोन्मुखाः । वेषमात्रेण ये तुष्टास्ते ऽनुकम्प्या मनस्विनाम् ।। १३ ।। उद्यमे धर्तुमात्मानं, ध्येयं स्मर्तु प्रतिक्षणम्। हितवा-
॥९६ ।
For Private and Personal Use Only

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133