Book Title: Prakaran Samucchay
Author(s): Ratnasinhsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरण समुच्चयः
ज
३७
॥९५॥
कः कचित् । अपूर्व नैव भाषिध्ये, श्रव्यं किञ्चित्तथाऽपि मे ॥ २॥ व्युत्पत्तेर्भाजनं काव्यं, रसप्राणस्य मन्दिरम् । वक्रोक्तेः परमं धाम, बैद
आत्मतभ्ा लास्यमण्डपः ।। ३ ।। शब्दार्थयोः परो गुम्फः, प्रसत्तेस्तु सुधारसः । गुरोस्तुल्येन केनाऽपि, दृभ्यते लीलया स्फुटम् ॥ ४ ॥ सर्वमे
Xचचिन्ता | तद् वृथा मन्ये, तत्वबुदया विवेचयन् । यतः कर्तु भवोच्छेद, चेतश्चेन्न प्रगल्भते ॥ ५ ॥ संसारानित्यता धन्य ! , त्वया स्वतोऽन्यतोऽपि वा।। | दृश्यते ज्ञायते भूयः, श्रूयते चानुभूयते ॥ ६॥ भोगदृष्टौ कृतध्यानैरसंपूर्णमनोरथैः । जलबुदबुदसादृश्य, प्राप्य कैः कैर्न गम्यते ॥ ७ ॥ | जैनधर्मगुणोपेतां, सामग्री प्राप्य निर्मलाम् । धर्मोद्यमस्तथा कार्यः, प्रमादो न यथा भवेत् ॥८॥ भावितात्मा क्षणं भूत्वा, स्थित्वैकान्ते सगा हितः । नाशावंशे दृशौ धृत्वा, भावयार्थ [भाव्यमर्थ ] मुहुर्मुहुः ॥९॥ आयातोऽस्मि कुतः स्थानाद्न्तव्यं क पुनर्मया। सुखदुःखविधौ हेतुः, को वा तत्र भविष्यति ? ॥१०॥ पुण्यं पापमिहोपात्तं, ध्रुवं परत्र भुज्यते । इति मत्वा महाभाग! , प्रमादो नैव युज्यते ॥११।। केदं ते मानुषं जन्म, चिन्तितार्थप्रसाधकम् । धर्मसाधनसामग्री,काऽसौ सर्वापि हस्तगा? ॥ १२ ॥ तूण तूर्णं तु धावंस्त्वं, कृत्यकोटिसमाकुल: । विस्मृत्य पृष्ठतः | कोटी, पुरः पश्यसि काकिनीम् ।।१३। सूरः कातरतां यातो, जैनैरूचे (जघन्यश्च) स उत्तमः । एतद्वयविहीनस्तु, मध्यमः प्रणिगद्यते ॥१४॥ मिध्याहग श्रावको भाव्यश्चारुचारित्रवान् यतिः । जानीहि व्यवहारेण, मध्यमोत्तमहीनकान् ॥ १५॥ के के वैराग्यसंवेगौ, नाऽऽख्यान्ति घोषयन्ति च? । व्यङ्ग्यौ तौ बाष्परोमाञ्चैः , पुण्याद् हर्षेऽपि कस्याचित् ॥१६॥ हर्षेऽपि बहुशः स्याता, नित्यं तौ वा महात्मनः । उत्थायो| त्थाय तस्यास्य, द्रष्टव्यं पुण्यमिच्छुभिः ॥१७॥ जानन्तः शतशोऽप्यर्थ, शमादेबहवो जनाः । यतो वैराग्यसंवेगौ, तंमर्थं तु न जानते॥१८॥ | दैवादात्मन्नहं जाने, प्रमादीति यदि स्वकम् । तथाप्युद्धर्तुमासेव्यः, सदा स्वान्तेन कन्दलः ।। १९॥ मा वधीरय मे वाचं, कुरु किश्चित्तथाविधम् । जन्मान्तरं गतो येन, वत्स वत्स ! न शोचासि ॥२०॥ हंहो चित्त! प्रकटविकटं मोहजालं किमेतच्छून्यालापैः प्रलपितामिदं कार्य-|
HANE
For Private and Personal Use Only

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133