Book Title: Prakaran Samucchay
Author(s): Ratnasinhsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरण समुच्चयः
॥११२॥
पश्यामि, हहा मे कर्मचित्रता ॥१८॥ हस्तप्राप्यः पुरो याति, मृगोऽसौ कनकच्छविः। यथा मे नैति संयोग, धर्माप्तिस्तत्त्वतस्तथा ॥१९॥ र संवेगामृत शृण्वन्तोऽपि न शृण्वन्ति, जानन्तोऽपि न जानते । पश्यन्तोऽपि न पश्यन्ति, धर्मतत्वं भवे रताः ॥ २० ॥ शून्यं शून्येन गुण्यं स्यात् , । पद्धतिः शून्येन भागहारकः । युक्तेदूरे यथैवैतदयोग्ये शिक्षणं तथा ॥ २१॥ धर्मजागरिकां नित्यं, यां करोमि निशि क्षणम् । मन्येऽहं तामपि |संस्कृते४ प्रीति, प्रमादं यद्यपि श्रितः ।। २२ ।। अहो ध्यान्ध्यमहो ध्यान्ध्यं, जनानां जगतीतले । नाज्ञासिपुः क यास्याम, इत्यन्तर्मुखया धिया ॥२३॥ नापि निद्रां च तन्द्रां च, भोज्यं नापि सुरङ्गतः । जानन्ति चेत्तदा चिन्हं, धर्मादन्यन्न रोचते ॥२४॥ वक्तैवार्थस्य चेदस्य, तदा धिग् मेऽस्तु जीवितम् । धन्योऽस्मि वाञ्छयाऽन्यत्र, वाच्यं स्याकिं पुनः कृतौ ! ॥ २५ ॥ यःकश्चित् पृच्छ्यते ऽस्मामिः, साम्प्रतं स्थीयते कथम् ? । अत्यन्तमात एवेति, सर्वस्याप्येकमुत्तरम् ॥ २६ ॥ ऋणरोगकुटुम्बेन, राजतस्करगोत्रजैः । दारिद्रयधनरक्षादिव्यापारैर्दुस्थितो जनः ॥२७॥ जानन्नपि न जानाति, बहत्येव हि केवलम् । सर्वमेतदहो मूढः, स्वार्थ कर्तुमनादरः ॥ २८ ॥ प्रतिभान्ति स्त्रियो दृष्टा, निर्विकारेण चेतसा ।
केषां प्रस्तरसङ्काशाः, केषां विष्टैकभस्त्रिकाः ॥ २९ ॥ दासीकृतैकपीयूषाः, वैकारिणां पुनः स्त्रियः । विकारतस्तो बैरी, नान्यः कश्चन देहिनाम् P॥ ३० ॥ यात्यवश्यमवशः सन्नखर्वगर्वपर्वतम् । स गन्ता दुर्गतिं सर्वापर्वार्वाग्भागगाविनीम् ॥ ३१ ॥ निश्चयव्यवहागभ्यां, साक्षाद् दृष्ट्वापि | कोटिशः । संसारमिन्द्रजालं धिग्बुध्यन्ते नैव जन्तवः ॥३२॥ बुवाऽलीकभ्रमं सौख्ये, संवेगापूर्णमानसः । तथापि कोऽपि कामेभ्यः, पुण्या
त्मा विनिवर्त्तते ॥ ३३ ॥ धर्मसर्वस्वमाख्याय, शिक्षा जीव! वदामि ते । यावजीवं त्वयाऽध्येयमेतत् श्लोकचतुष्टयम् ॥ ३४ ॥ औषधं नेत्र४ा दानं च, विरेकश्चित्रकर्मकः । यथैव पृष्ठतो रम्यं, धर्माख्यानमिदं तथा ॥ ३५ ॥ संसारनाटकं सर्व, पश्यत्युत्फुल्ललोचनः । स्वदेह- ॥११२॥ | नाटकं स्पष्टं, कश्चिन्नेक्षेत मूढधीः ।। ३६ ॥ बाल्यतारुण्यवृद्धत्वहास्यरोदनखेदनम् । विषादानन्दकोपादि, कोटिशः पश्य कौतुकम् ।। ३७ ॥
For Private and Personal Use Only

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133