Book Title: Prakaran Samucchay
Author(s): Ratnasinhsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरण
समुच्चयः
॥११३॥
R-ॐॐॐॐ
रहस्यं भण्यसे वत्स!, मा भूच्छिद्रघटोपमः । मा कार्षीः पृष्ठतः खेद, कालदष्टो न चेच्छृणु ॥ ३८ ॥ स्वस्थोऽपि वत्स! नो वेत्सि, मयाऽऽ | प्राकृते संख्यातं मुहुर्मुहुः । जातजातिस्मरः प्रेत्य, कर्ताऽसि हस्तघर्षणम् ॥ ३९ ॥ कल्याणं मङ्गलं कर्तुमिहामुत्र च मानवैः । मन्यमानैः सुधापानं, | श्रोतव्या धर्मादेशना ॥ ४० ॥ सुलभा धर्मवक्तारो, यथा पुस्तकवाचकाः। ये कुर्वन्ति स्वयं धर्म, विरलास्ते महीतले ॥ ४१ ॥ ( अयं
कादतिः४५ अन्यकृतः) कुर्वन्तोऽपि विलोक्यन्ते, सामग्रीवशतः क्वचित् । ये दृश्यास्ते पुनः केऽपि, संवेगामृतपूरिताः ॥ ४२ ॥ संवेगामृतहीनोऽपि, धर्मरत्नविनाकृतः । विधत्तेऽमीषु यः श्रद्धां, सोऽपि धन्यः कलौ किल ॥ ४३ ॥ त्रिभिःकुलकम् ।। इति संवेगामृतपद्धतिः ४६ ॥छ ।
॥ अथ प्राकृते संवेगामृतपद्धतिः ४७॥ शिष्याः श्रीधर्मसूरीणां, श्रीरत्नसिंहसूरयः । कुर्वते प्राकृतैः पद्यैः, संवेगामृतपद्धतिम् ॥१॥ वेरग्गरंगसंगो लग्गइ सव्वंगचंगिमाचंगो । कस्सइ धन्नस्स जए जणयंतो जयजयारावं ॥ २ ॥ जिणसासणसव्वस्सं जाणंतोविहु जईविं सो विरलो । जो संवेगं जंतो पुणो पुणो वहइ मी रोमंचं ॥ ३ ॥ जो आममल्लगंपिव भिज्जइ भावणजलेण सव्वंगं । तेणं चिय विनाओ मन्नेऽहं सत्थपरमत्थो ॥ ४ ॥ जो कूडकवडनडिओ
नडोव्व पयडेइ कोइ रोमंचं । बेरग्गरंगरहियं तंपि हु छेया वियाणंति ॥५॥ ज सव्वेऽवि वियारे सव्वपयारेहिं सव्वया नाउं । भाविय* मइणो मुणिणो विसएसु घुलंति तं चोज्जं ॥ ६ ॥ जह अब्भगब्भलीणा विज्जुलया झलझलेइ पुणरुत्तं । पायं धम्मे भावो एसोवि हु केसि
धन्नाणं ॥ ७ ॥ हा पुत्तो हा घरणी दविणपियासाइवाउलो तहय । मरणभएणं भासंतंपिहु गिण्हइ जहा लोओ ॥ ८ ॥ ता कह धम्मं सोउं पत्थावो होउ मंदपुन्नस्सा? | मन्ने तस्स निबुड्डो पुण दुलहो धम्मबोहित्थो ॥ ९॥ दाऊण हासियाई भूयाविद्धोव्य कहवि जं छूढो । मंदगुरुमंतियाणं सो दोसो अहब कम्मस्स ॥ १० ॥ सट्ठी चिय घडियाओ ठविया धम्मत्थकामभोगेसु । अभयपमा(सा)एण सया जह तह भविया
For Private and Personal Use Only

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133