Book Title: Prakaran Samucchay
Author(s): Ratnasinhsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरण समुचयः
संवेगामृतपद्धतिः संस्कृते४
॥११॥
णं ॥ २६ ॥ ॥ इत्युपदेशकुलकम् ४५॥ ॥ अथ संवेगामृतपद्धतिम् ४६ ।।
शिष्याः श्रीधर्मसूरीणां, श्रीरत्नसिंहसूरयः । कुर्वते स्वान्तरङ्गाय, संवेगामृतपद्धतिम् ॥ १॥ निद्रामुद्रा समुच्छिद्य, द्रव्यभावविभेदतः।। Piसावधानः क्षणं भूत्वा, किश्चिदात्महितं शृणु ॥ २॥ धम्माहम्मे आउं पल्लसरूवेण किंपि भन्नंतं । एगंते होऊगं परिभावसु निउणबुद्वीए ॥३॥
येनासंख्यातकेनात्र, केशः क्रियेत खण्डशः । श्रद्धानं तत्र गच्छामि, जिनोक्तादेव नान्यथा ॥ ४ ॥ आयु: सागरदृष्टान्ताद्, यत्पूर्व भाषितं जिनैः । दूरे तिष्ठतु तत्तावदत्यन्ताश्चर्यकारकम् ॥ ५॥ पल्योद्धारेऽपि मे चित्रमायुषः परिचिन्तनम् । अत्रायुषि कथं तस्मादल्पानल्पत्वचिन्तनम् ॥ ६ ॥ अणव ट्ठियपल्लाओ नाऊणमसंखयं तओ पल्लं । चिंतंतो नरयदुहं कह पावं जीव ! आयरसि ? ॥ ७ ॥ यतःपुण्याच्छ्रियः सर्वाः, प्रत्यहं हन्त भाषसे । तत्रापि त्वं निराकांक्षो, मूढानां भासि भूपतिः ॥ ८॥ बाहये रूपे दृशा दृष्टे, यथा चेत: प्रगल्भते । स्वस्यांतश्चेत्तथा पश्यन् , धर्मे खिद्येत कोऽपि किम् ? ।। ९ ॥ संवेगामृतसंपूर्णाः, स्फूर्जद्वाष्पाम्बुलोचनाः । वैराग्यातः स्खलद्वाचो, धिग् धिग् मुह्यन्ति तेऽपि यत् ॥ १०॥ धिगस्त्वाहारनीहारी, धर्म विनेह दुःखदौ । वंशाग्रे यद्बदारोहावरोही स्तः पुनः पुनः ॥ ११ ॥ वक्तुं | जानंति भूयांसस्तत्वं जैनं मुहुर्मुहुः । कार्य्यतः कोऽप्यनुष्ठातुं, धन्यः शक्तो महीतले ।। १२ ॥ फल्गुवल्गुनरूपाभिर्वाग्भिस्ताभिने किश्चन ।
कर्णजाहं न याः प्राप्त श्वेतो विध्यन्ति धीमताम् ॥ १३ ॥ प्रायेणामङ्गलं मत्त्वा, न पृच्छेत्प्रेत्यसंकथाम् । ज्योतिर्विदात्थ किं मे स्यादैषमस्त्वायह मूढधीः ॥ १४ ॥ चपेटातोऽपि सिंहस्य, मृत्योर्नाम्नोऽपि भीयते । तथाप्यात्मगतां चिन्ता, शक्तः कत्तुं न कोऽप्यलम् ॥ १५ ॥ मेषो
न्मेषसमे सौख्ये, संरम्भस्तेऽत्र कीदृशः? । मोक्षं विनापि कल्पादौ, गंतुं धर्म समाचर ॥ १६ ॥ तालां दत्त्वा क्षणेनैव, मूढ ! यास्यसि पश्यताम् । अत्यर्थ भण्यमानोऽपि, किं न निरप! बुध्यसे ? ॥ १७ ॥ ज्ञात्वा चक्रे मनःपाणौ, दीपिका ज्ञानरूपिकाम् । पश्यन्नपि न
॥११॥
For Private and Personal Use Only

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133