________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरण समुच्चयः
ज
३७
॥९५॥
कः कचित् । अपूर्व नैव भाषिध्ये, श्रव्यं किञ्चित्तथाऽपि मे ॥ २॥ व्युत्पत्तेर्भाजनं काव्यं, रसप्राणस्य मन्दिरम् । वक्रोक्तेः परमं धाम, बैद
आत्मतभ्ा लास्यमण्डपः ।। ३ ।। शब्दार्थयोः परो गुम्फः, प्रसत्तेस्तु सुधारसः । गुरोस्तुल्येन केनाऽपि, दृभ्यते लीलया स्फुटम् ॥ ४ ॥ सर्वमे
Xचचिन्ता | तद् वृथा मन्ये, तत्वबुदया विवेचयन् । यतः कर्तु भवोच्छेद, चेतश्चेन्न प्रगल्भते ॥ ५ ॥ संसारानित्यता धन्य ! , त्वया स्वतोऽन्यतोऽपि वा।। | दृश्यते ज्ञायते भूयः, श्रूयते चानुभूयते ॥ ६॥ भोगदृष्टौ कृतध्यानैरसंपूर्णमनोरथैः । जलबुदबुदसादृश्य, प्राप्य कैः कैर्न गम्यते ॥ ७ ॥ | जैनधर्मगुणोपेतां, सामग्री प्राप्य निर्मलाम् । धर्मोद्यमस्तथा कार्यः, प्रमादो न यथा भवेत् ॥८॥ भावितात्मा क्षणं भूत्वा, स्थित्वैकान्ते सगा हितः । नाशावंशे दृशौ धृत्वा, भावयार्थ [भाव्यमर्थ ] मुहुर्मुहुः ॥९॥ आयातोऽस्मि कुतः स्थानाद्न्तव्यं क पुनर्मया। सुखदुःखविधौ हेतुः, को वा तत्र भविष्यति ? ॥१०॥ पुण्यं पापमिहोपात्तं, ध्रुवं परत्र भुज्यते । इति मत्वा महाभाग! , प्रमादो नैव युज्यते ॥११।। केदं ते मानुषं जन्म, चिन्तितार्थप्रसाधकम् । धर्मसाधनसामग्री,काऽसौ सर्वापि हस्तगा? ॥ १२ ॥ तूण तूर्णं तु धावंस्त्वं, कृत्यकोटिसमाकुल: । विस्मृत्य पृष्ठतः | कोटी, पुरः पश्यसि काकिनीम् ।।१३। सूरः कातरतां यातो, जैनैरूचे (जघन्यश्च) स उत्तमः । एतद्वयविहीनस्तु, मध्यमः प्रणिगद्यते ॥१४॥ मिध्याहग श्रावको भाव्यश्चारुचारित्रवान् यतिः । जानीहि व्यवहारेण, मध्यमोत्तमहीनकान् ॥ १५॥ के के वैराग्यसंवेगौ, नाऽऽख्यान्ति घोषयन्ति च? । व्यङ्ग्यौ तौ बाष्परोमाञ्चैः , पुण्याद् हर्षेऽपि कस्याचित् ॥१६॥ हर्षेऽपि बहुशः स्याता, नित्यं तौ वा महात्मनः । उत्थायो| त्थाय तस्यास्य, द्रष्टव्यं पुण्यमिच्छुभिः ॥१७॥ जानन्तः शतशोऽप्यर्थ, शमादेबहवो जनाः । यतो वैराग्यसंवेगौ, तंमर्थं तु न जानते॥१८॥ | दैवादात्मन्नहं जाने, प्रमादीति यदि स्वकम् । तथाप्युद्धर्तुमासेव्यः, सदा स्वान्तेन कन्दलः ।। १९॥ मा वधीरय मे वाचं, कुरु किश्चित्तथाविधम् । जन्मान्तरं गतो येन, वत्स वत्स ! न शोचासि ॥२०॥ हंहो चित्त! प्रकटविकटं मोहजालं किमेतच्छून्यालापैः प्रलपितामिदं कार्य-|
HANE
For Private and Personal Use Only