SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प्रकरण समुच्चयः ॥ ९४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षिप्यन्ते, स च राशिरयं १७२१८७९५७५०००, एतन्मध्ये षण्णवतिभागलब्धधनुः क्षेपे जातं धनुः १७२२७३५००२५०६ अस्य राशे|र्गव्यूतकरणार्थं सहस्रद्वयेन भागः, लब्धं गव्यूतानि ८६१३६७५०१, अत्रोद्धरितं गणितपदे ५०६ एतानि विष्कम्भपाद गुणितगव्यूतकराशिमध्ये क्षिप्यन्ते, स च राशिः एककस्य विष्कम्भपादगुणने विक्खंभपादसम एव भवति, गब्यूतानि स चायं १६३८३२५०००, एतन्मध्ये सहस्रद्वय भागलब्धगव्यूतक्षेपे जातं गणितपदे गव्यूत २४९९६९२५०१ अस्य राशेः योजनकरणार्थं गव्यूतचतुष्टयेन भागे लब्धं योजन ६२४९२३१२५ उद्धरितं गा १ ततः यः पूर्वकथितः २०७२३३५४१९० एवंविधपरिधिसत्को योजनराशः स विष्कम्भपादेन गुण्यते, तत्र जातं |३३९५१५८९२५३३३१७५०००० एतन्मध्ये चतुर्भागलब्धयाजनक्षेपे जातं गणितपदे योजन ३३९५१५८९२५३९५६६७३१२५ गणितपदसंख्या सुखार्थं पुनः एकत्र लिख्यते, तथा योजन ३३९५१५८९२५३९५६६७३१२५ गा १ धनुः ५०६ अंगुल ४९ अत्र गाथा: | कोडाकोडी लक्खा तिनि उ तह कोडिकोडि सहसा ओ । एगुणचत्ता पंच उ कोडाकोडी या हुंति ॥ १ ॥ कोडाकोडी पनरस एगुणनवई उ कोडिलक्खाओ । कोडीसहस्सा पणवीस हुंति कोडी सया तिन्नि || २ || पंचाणवई कोडी छावडी लक्ख सहस तिगसयरी । पणवी - समयं गाउयमेगं धणुहाण पंचसया || ३ || छस्सयमहिया तह अंगुलाई एगूणवन्न गणियपयं । जंबूमुहदीवाणं नंदसिरअंतिमाण इमं ॥४॥ | नंदीश्वरगणितपदं । सूक्ष्मार्थप्रतिपादकसप्ततिकोपरि गुरूपदेशेन गणितविधिश्चक्रेश्वरसूरिवरैरभिहितो रम्यः ॥ १ ॥ जंबूद्वीपपरिधेर्गणितपदस्य समयक्षेत्रस्य परिधिर्गणितपदस्य च मेरोर्मूलतले ३ परिधेनंदीश्वरद्वीपस्य परिधेर्गणितपदस्य च विस्तरतो गणितप्रक्रियेति ॥ छ ॥ इति सूक्ष्मार्थसप्ततिका कतिपयपदगणितटिप्पणमिदं, कृतिः श्रीचक्रेश्वरसूरेरिति ॥ छ ॥ ॥ अथ आत्मतत्त्वचिन्ताभावनाचूलिका ३७ ॥ कल्याणशस्यपाथोदं, दुरितध्वान्तभास्करम् । श्रीमत्पार्श्वप्रभुं नत्त्वा, किञ्चिज्जीवस्य दिश्यते ॥ १ ॥ नाहं वक्ता कविर्नैव सतां नाक्षप For Private and Personal Use Only सूक्ष्मार्थसप्त. टी. ३६ ॥ ९४ ॥
SR No.020563
Book TitlePrakaran Samucchay
Original Sutra AuthorN/A
AuthorRatnasinhsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1923
Total Pages133
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy