SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूक्ष्माथेसप्त-टी.३६ समुच्चयः प्रकरण ४६००.४१४४६७०८३८० अस्य राशेरधो द्विगुणीकृतपरिधयोजनराशर्धियते, स च एप एव, ततोऽनेन अधोराशिना उपरिमराशेर्भागः, तत्र लब्धं गा १ अत्रोद्धरितराशिः २१७९१०६७२२० एष गव्यूतराशिर्धनुःकरणार्थ सहस्रद्वयेन गुण्यते, तत्रागतं ४३५८२१३४४४ ०००००१४१४४६७०८३८०अस्य राशेः पूर्ववत् द्विगुणीकृतपरिधियोजनराशिना भागे लब्धं धनुः१०५१अत्रोद्धरितराशि:२१६४३९३२६२ ॥९३॥ ४ एष धनुराशिरंगुलकरणार्थ षण्णवत्या गुण्यते, तत्र आगतं २०७७८१७५३१५२०-४१४४६७०८३८० अस्य राशेः पूर्ववत् भागे लब्धं अंगुल५० अत्रोद्धरितराशि:५४८२११२५२० एपः अंगुलराशिर्यवकरणार्थ अष्टाभिर्गुण्यते, तत्रागतं४३८५६९००१६०१४१४४६७०८३८० अस्य राशेः पूर्ववत् भागे लब्धं जवु १ अत्रोद्धरितराशिः २४१२१९१७८० अनेन उद्धरितराशिना न किमपि प्रयोजनं, यदि तु कोऽपि यूकादिरपि आनेतुमिच्छति ततः अष्टाभिः सर्वत्र गुणकारः पूर्ववत् भागे लब्धं यूकादिर्भवति, सुखार्थ पुनरपि परिधिसंख्या लिख्यते, परिघियोजनानि २०७२३३५४१९० गा १ धनुः १०५१ अंगुल ५० जवु १, अत्र गाथे-दुन्नि उ कोडिसहस्सा बापत्तरिलक्खकोडितेत्तीस । चउपन्न सहस्साई नउयसयं गाउयं एगं ॥ १ ॥ धणुह सहस्सं इगवन्न समहियं अंगुलाई पन्नासं । एगो यवो य परिही नंदीसर अंतिमा एसा ॥२॥ नंदीसर परिधिः । अथ प्रस्तुतक्षेत्रस्य गणितपदानयनप्रक्रियोच्यते- तत्र प्रस्तुतक्षेत्रसत्केन १६३८३२५००० एवंविधविष्कम्भपादेन . एको जवो १ गुण्यते, तत्र 'एगगुणं तत्तियं चेव' इति वचनात् विष्कम्भपादसम एव जवराशिर्भवति १६३८३२५००० अस्य जवरोशरगुलकरणाथ अष्ट| भिर्भागः, तत्र लब्धं अंगुला २०४७९०६२५ एतानि च विष्कभपादगुणितपञ्चाशतरूपांगुलराशिमध्ये क्षिप्यन्ते, स च राशिरयं ८१९१६२५०००० एतन्मध्ये अष्टभागलब्धांगुलक्षेपे जातं अंगुल ८२१२१०४०६२१ अस्य राशेः धनुःकरणार्थ पण्णवत्या भागः लब्धं धषि | ८५५४२७५०६ तत्रोद्धरितं गणितपदे अंगुल ४९, एतानि च विष्कभपादगुणितएकपश्चाशदधिकसहस्ररूप १०५१ धनराशिमध्ये NORMA ॥९३॥ For Private and Personal Use Only
SR No.020563
Book TitlePrakaran Samucchay
Original Sutra AuthorN/A
AuthorRatnasinhsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1923
Total Pages133
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy