________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
प्रकरण समुच्चयः
सूक्ष्मार्थसप्त-टी.३६
॥९२॥
| वट्टस्स परिरओ होइ इति गाथार्द्धन मेरोमूलतले भूमितले उपरितले च परिधः आनयनाथं गणितप्रक्रियोच्यते, तत्र मरुभूमितले दशसहस्रा | नवत्यधिकाः योजनैकादशभागानां च दश भागाः विष्कम्भः १००९०-११-१. अत्र संपूर्णराशिः एकादशभिर्गुण्यते, दश च भागामध्ये क्षिप्यन्ते, जातं १११००० अस्य वर्गे १२३२०००००० दशगुणे तदने सप्तमो बिन्दुर्दीयते, करणीति वर्गमूले लब्धं परिधियोजनलमत्रयं एकपञ्चाशत् सहस्रा द्वादशाधिकाः,संप्रदायात् न्यूनयोजनस्य संपूर्णस्य विवक्षणात् त्रयोदशाधिकाः द्रष्टव्याः३५१०१३ अत्रोद्धरितराशि:५७५८५६ एष न गण्यते, लब्धयोजनराशेः एकादशभिर्भागः लब्धं एकत्रिंशत्सहस्राः नव शतानि दशाधिकानि योजनैकादशभागानां च भागत्रयं ३-११ मेरोर्मूलतले परिधिः, तथा मेरोभूमितले विष्कम्भः सहस्रा दश १००००, अस्य वर्गे एककस्यापे बिन्दुअष्टकं दीयते, दशगुणे तदप्रतो नवमो बिन्दुीयते, करणीतिवर्गमूले लब्धं एकत्रिंशत्सहस्राः षट् शतानि द्वाविंशत्यधिकानि, संप्रदायात् न्यूनयोजनस्य संपूर्णस्य विवक्षणात् त्रयोविंशत्यधिकानि द्रष्टव्यानि ३१६२३, अत्रोद्धरितराशिः ४९११६, एष न गण्यते, तथा मेरोरुपरितले विष्कम्भः सहस्रं १०००, अस्य वर्गे | एककस्याने बिन्दुषट्कं दीयते, दशगुणे तदग्रतः सप्तमो बिन्दुर्दीयते, करणीति वर्गमूले लब्धं सहस्रत्रयं शतं द्विषष्ट्याऽधिकं ३१६२, अत्रोद्ध| रितराशिः१७५६,एष न गण्यते, मेरोरुपरितलपरिधिः।। विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ। विक्खंभपायगुणिओ परीरओ तस्स गणियपयं ॥ १॥ अनया गाथया जम्बूद्वीपादितः पञ्चदशमनन्दीश्वराभिधद्वीपान्तरालवर्तिक्षेत्रस्य परिधेः गणितपदस्य चानयनाथ गणितप्रक्रियोच्यते, तत्र प्रस्तुतक्षेत्रस्य विक्खम्भोऽयं षट्कोटिशतानि पंचपंचाशत्कोटयः त्रयत्रिशल्लक्षाः ६५५३३००००० अस्य वर्गे ४२९५७४०८९, ११ बिन्दवः, दशगुणे पाश्चात्यअंकानां अप्रे बिन्दुीयते, अस्य करणीति वर्गमूले लब्धं योजन २०७२३३४५१९० प्रस्तुतक्षेत्रस्य एष परिधियोजनराशिः, अत्रोद्धरितराशिः १५०९४४३९०० एष योजनराशिर्गव्यूतकरणार्थ चतुर्भिर्गुण्यते, तत्रागतं ६३२३७७५-1
॥९२॥
For Private and Personal Use Only