________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरण समुच्चयः
मूक्ष्मार्थसप्त-टी.३१
॥९१॥
Accc
सहस्रद्वयन भागे लब्धं गव्यूतानि १६०१, उद्धरितं च गणितपदे धनुः १५१५ एतानि च पाश्चात्यगव्यूतानि विष्कम्भपादगुणितगव्यूतत्रय३रूपराशिमध्ये मिप्यन्ते, स च राशिरयं ७५००० एतन्मध्ये सह्यद्वयभागलब्धगब्यूतक्षेपे जातं गत्र्यूतं ७६६०१,
| अस्य राशेर्योजनकरणार्थ चतुष्टयेन भागे लब्धं योजन १९१५० उद्धरितगणितपदे गा १ ततः यः पूर्व कथितः ३१६२२७ एवंविधपरिधिसकायोजनराशिः स विक्कम्भपादन गुण्यते, तत्र जातं ७९०५६७५००० ततः एतन्मध्ये पाश्चात्यस्य ७६६०१ गव्यूतराशेः चतुर्भागेन लब्धं १९१५० एवंविधयोजनक्षेपे जातं गणितपदे योजन ७९०५६९४१५० ॥ छ। सुखार्थं पुनरपि गणितपदं आगतं & लिख्यते ७९०५६५४१५० गा १ धनुः १५१५ अं. ६० सत्तेव य कोडिसया नउया छप्पन्न सयसहस्साई। चउणबई य सहस्सा सयपनासं च बोद्धव्वं ॥१॥ गाउयमेगं पणरस पनरसअहियं धणूण नायव्वं । सहि च अंगुलाई जंबुद्दीवस्स गणियपयं ।।२।। जंबूद्वीपगणितपदं । | विक्खंभवग्गदहगुणकरणी वदृस्स परिरओ होइ । विक्खंभपायगुणिओ परीरओ तस्स गणियपयं ॥१।। अनया गाथया समयक्षेत्रस्य परिधेः
गणितपदस्य चानयनाथं गणितप्रक्रियोच्यते, तत्र पञ्चचत्वारिंशल्लक्षा: समयक्षेत्रस्य विष्कम्भः४५०००००अस्य वगर्गे२०२५०००००००००० | दशगणे एतदप्रतः एकादशमो बिन्दुर्दीयते, करणीति वर्गमूले लब्धं परिधिः योजन १४२३०२४९ अत्रोद्धरितराशिः १३३९७९९९ एष | नगण्यते, परिधिगाथाऽत्र चैषा-एगा जोयण कोडी लक्खा बायाल तीसइसहस्सा । समयक्खेत्तपरिरओ दो चेव सया अउणपन्ना ॥शा समयक्षेत्रपरिधिः । अथ गणितपदविधिरुच्यते-समयक्षेत्रविष्कम्भपादन समयक्षेत्रपरिधियोजनानि गुण्यंते, तद्विष्कम्भपादश्चायं ११२५००० अनेन १४२३०२४९ एवंविधपरिधियोजनरशिगुण्यते, तत्रागतं गणितपदे १६००६०३०१२५००० अत्र गाथा-सोलस कोडी लक्खा नव कोडी सयाई तिकोडीलक्खेगं । पणवीससहस्साई गणियपयं समयखेत्तस्स ॥ १॥ समयक्षेत्रगागितपदं ॥ विक्खंभवग्गदहगुणकरणी
For Private and Personal Use Only