________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरण समुच्चयः
सूक्ष्मार्थसप्त-टी-३६
॥९०॥
%%%
राशिः अंगुलकरणार्थ षण्णवत्या गुण्यते तत्रागतं ८६२९२४८६६३२४५४ अस्य राशेः पूर्ववत् परिधियोजनराशिना भाग लब्धं अंगुल १३ | अत्रोद्धरितराशिः ४०७३४६ एषोऽङ्गुलराशिरोगुलकरणार्थ द्विकेन गुण्यते, तत्रागतं८१४६९२--६३२४५४अस्य राशेः पूर्ववत् परिधियोजन- राशिना भागे लब्धं अंगुलं १ तच्च अागुलं द्रष्टव्यं, अत्रोद्धरितराशिः अद्धांगुला १८२२३८ अनयोद्धरितराशिना न किमपि प्रयोजनं, अत्रै-4 | तावनमात्रस्यैव विवक्षितत्वात्, यदा तु यवयूकादिरपि कोऽपि आनेतुमिच्छति ततस्तत्रेयं प्रक्रिया-उद्धरितांगुलराशिः अष्टाभिर्गुणनीयः, परमि-1
ह अ गुलराशिरुद्धरितस्तिष्ठति, ततः सोऽगुलकरणार्थ अर्धीक्रियते, तत्र जातोऽयं अंगुलराशिः ९१११९, एषोऽगुलराशिर्यवीकरणार्थ अष्ट| भिर्गुण्यते, तत्रागतं ७२८९५२१६३२४५४ अस्य राशेोर्द्वगुणितपरिधियोजनराशिना भागः लब्धं जवु १ अत्रोद्धरितराशिः ९६४९८ इत्यादि | उद्धरितराशिपु सर्वत्र अष्टभिर्गुणकारः आगतेषु सर्वत्र द्विगुणितपरिधियोजनराशिना भागे लब्धं यूका लिक्षा वालाग्रादिर्भवति ॥ सुखार्थ पुनरपि परिधित आगतं लिख्यते योजन ३१६२२७ गा ३ ध १२८ अंगुल १३ उपरि अर्धागुलं ॥ परिही तिलक्ख सोलस सहस्स दो य सय सत्तबीसहिया । कोसतियं धणुह सयं अडवीस तेरंगुलद्धहिया ॥१॥ ( जम्बूद्वीपपरिधिः ) अथः जम्बूद्वीपगणितपदानयनाथ गणित| प्रक्रिया उच्यते-तत्र प्रथमं अद्धांगुलं एककस्वरूपं पञ्चविंशतिसहस्ररूपेण विष्कम्भपादेन गुण्यते, एकगुणं तत्तियं चेवत्ति जातं अद्धांगुल |
२५००० अस्य राशेरंगुलकरणार्थ राशिद्विकेन भागः तत्र लब्धं १२५००, एतानि च विष्कम्भपादगुणितत्रयोदशांगुल १३ स्वरूपराशौ मध्ये | क्षिप्यंते, स च राशिरयं ३२५००० एतन्मध्ये द्विभागलधांगुलझेपे जातं अंगुल ३३७५०० अस्य राशेर्धनुष्करणार्थ षण्णवत्या भागे लब्धं धनूंषि ३५१५ उद्धरितगणितपदे अंगुल ६० एतानि च (धषि ) विष्कम्भपादगुणितअष्टाविंशत्यधिकशत १२८ रूपराशिमध्ये क्षिप्यंते, स च राशिरयं ३२००००० एतन्मध्ये षण्णवतिभागलब्धधनुःक्षेपे जातं धनुः ३२०३५१५ अस्य राशेर्गब्यूतकरणार्थ
%
%
%
IMil॥९
॥
%
For Private and Personal Use Only