SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandie सूक्ष्मार्थ सप्त-टी.३१ प्रकरण सइ पुब्बिल्लदारेणं ॥ ३६ ।। सोहम्माएँ सभाए निसीय सिंहासणमि रम्माम्म । पुवाभिमुही तत्तो सामाणियपभिद परिवारो ॥ ६७ ॥ पुरओ | समुच्चयः IC निसीयइ पहरणवावडहत्थो पसंतमुहसोहो । जयजयनंदा जयजयभद्दा इइ जंपिरो रम्मो ॥ ३८ ॥ इय पुवसुकयकम्माणुभावजणिय विसिट्ठविसयसुहं । भुंजतो वरसरसच्छराहिं सद्धिं गमइ कालं ॥ ३९ ॥ सिद्धाययणगमेणं मुहमंडवपभिइ वित्थरी सव्वो । पायं. पंचसभा॥ ८९॥ सुवि उववायाईसु विन्नेओ ।। ४० ।। सम्बसि दुवाराणं तह चिइरुक्खाइयाण उवरिम्मि । छत्ताइछत्तधयमंगलाई सम्वत्थ नेयाई ॥४१ ।। एसो सुरकिकचविही उबंगरायप्पलेणईयाओ। भणिओ अहिणवजायाण सव्व इंदाण देवाणं ॥ ४२ ॥ सिग्विद्धमाणसूरीण पायकमलेमु भमरसरिसेहिं । सिरिचकेसरसूरीहि भासियमिणं पगरणममेयं ।। ४३ ॥ इति देवोपपत्तिस्वरूपप्रकरणं संमत्तं ।। . अथ सूक्ष्मार्थसप्ततिटीप्पनम् ३६ ॥ नत्वा जिनं समीचीनवस्तुसद्भावभाषकम् । सूक्ष्मार्थसप्ततेः किश्चिट्टिप्पणकमभिधीयते ॥ १॥ विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ । विक्खंभपायगुणिओ परिरओ तस्स गणियपयं ॥ २ ॥ अनया करणगाथया जम्बूद्वीपस्य परिधेः गणितपदस्य चानयनार्थ गणितप्रक्रिया उच्यते, यथा जम्बूद्वीपविष्कम्भः लक्षं १००००० अस्य वर्गे तस्याने बिन्दुदशकं दीयते, दशगुणे तदने एकादशमो बिन्दुर्दीयते, अस्य करणीतिवर्गमूले लब्धं योजन ३१६२२७ एष जम्बूद्वीपपरिधियोजनराशिः, अत्रोद्धरितराशिरयं ४८४४७१, एष योजनराशि: गव्यूतकरणाय चतुर्भिर्गुण्यते, तत्रागतं १९३७८८४ अस्य राशेरधो द्विगुणितपरिधेर्योजनराशिर्धियते स इत्थं १९३७८८४।६३२४५४ ततः अनया अधोराशिना उपरिराशेर्भागः, तत्र लब्धं गा३, अत्रोद्धरितराशिः ४०५२२ एष गव्यूतराशिः धनुःकरणार्थ सहस्रद्वयेन गुण्यते, तत्रा| गतं ८१०४४०००।६३२४५४ अस्य राशेः पूर्ववत् द्विगुणीकृतपरिधियोजनराशिना भागे लब्धं १२८ अत्रोद्धरितराशिः ८९८८८ एवं For Private and Personal Use Only
SR No.020563
Book TitlePrakaran Samucchay
Original Sutra AuthorN/A
AuthorRatnasinhsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1923
Total Pages133
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy