SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरण समुच्चयः आत्मानुशास्तिः३८ ॥ ९६॥ &ाहीनं विजाने । स्मारं स्मारं किमिति मुषितं सुप्रसिद्धं यदेतत्, लोभातस्य क्षुदपगमनं दृष्टमात्रे न भोज्ये ॥ २१ ॥ (मंदाक्रान्ताछंदः) | मज्जिह्वायै ततश्वेतो, यच्छादेशं सदाशय ! । हित्वा कंडूलतां वक्तुं, मूकत्वं येन सेवते ॥२२॥ भावनां तत्त्वतः कर्तु, न शक्तश्चेत्तथाप्यहम् । रित्नधान्येषु (रत्नधारिषु) मन्ये स्वं, यत्तस्यां व्यसनी सदा ॥२३॥ श्रीरत्नोपपदाः सिंहाः, सूरयो धर्ममङ्गलम् । तत्तत् किश्चित्तथाss| चख्युः , प्राप्यते निवृतियथा ।। २४ ॥ इत्यात्मतत्त्वचिन्ताभावनाचूलिका ॥ ॥ अथाऽऽत्मानुशास्तिसंज्ञिका पञ्चावंशतिका ३८॥ । प्राकृतः संस्कृतो वाऽपि, पाठः सर्वोऽप्यकारणम् । यतो वैराग्यसंवेगौ, तदेव परमं रहः ॥ १॥ अहो मूढ! जगत्सव, भ्राम्यत्येतदहिर्बहिः । आकुलव्याकुलं नित्यं, धिकिमाश्रित्य धावति ॥ २ ॥ संप्राप्य शासनं जैन, युक्तं किं मे न नार्ततुम् । किं वा प्रमाद्यतो युक्तं, रोदितुं मे मुहुर्मुहुः ।। ३ ।। आत्मन्नहो न ते युक्तं, कत्तुं गजनिमीलिकाम् । प्रातर्गतं तु सन्ध्यायां, स्थातुं कस्तव निश्चयः ॥ ४ ॥ एनं भवं परत्राहो, तव स्मृत्वा प्रमादिनः । बाढमाक्रन्दतो मूढ ! , मूर्द्धा यास्यति खण्डशः॥५॥ कस्मैचिन्नाऽस्मि रुष्यामि, रुष्याम्यात्मन एव हि । यद्वच्मि | तन्न जानामि, तत्सम्बोध्यः परः कथम् ? ॥ ६॥ ये वाचा ख्याति वैराग्य, यान्ति भेदं न मानसे । हहा हा का गतिस्तेषां, कारुण्यास्पदभागिनाम् ।। ७ ।। किं करोमि क गच्छामि, कतिष्ठामि शृणोमि किम् । संसारभयभीतस्य, व्याकुलं मे सदा मनः ॥ ८॥ ध्यात्वा किं वच्मि किं तूष्णीकोऽहं भीतोऽपि निर्भयः । अहो मे नटविद्येयं, हहाहुं काप्यलोकिकी ॥ ९ ॥ विमुच्य निष्फलं खेद, धर्मे यत्नं ततः कुरु । एवं जातं न चेत्किचिच्छतो दैवं न लवितुम् ॥ १० ॥ यः कोऽपि दृश्यते कश्चित् , श्रद्धानुष्ठानबन्धुरः । तत्रानुमोदनं युक्तं, कर्तुं त्रेधाऽपि नित्यशः ॥ ११ ॥ आत्मारामं मनो यस्य, मुक्त्वा संसारसंकथाम् । अमोघामृतधाराभिः, सर्वाङ्गणिं स सिच्यते ॥ १२ ॥ एवं ध्यानरता | येऽत्र, तेऽपि धन्या गुणोन्मुखाः । वेषमात्रेण ये तुष्टास्ते ऽनुकम्प्या मनस्विनाम् ।। १३ ।। उद्यमे धर्तुमात्मानं, ध्येयं स्मर्तु प्रतिक्षणम्। हितवा- ॥९६ । For Private and Personal Use Only
SR No.020563
Book TitlePrakaran Samucchay
Original Sutra AuthorN/A
AuthorRatnasinhsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1923
Total Pages133
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy