Book Title: Prakaran Samucchay
Author(s): Ratnasinhsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 97
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूक्ष्माथेसप्त-टी.३६ समुच्चयः प्रकरण ४६००.४१४४६७०८३८० अस्य राशेरधो द्विगुणीकृतपरिधयोजनराशर्धियते, स च एप एव, ततोऽनेन अधोराशिना उपरिमराशेर्भागः, तत्र लब्धं गा १ अत्रोद्धरितराशिः २१७९१०६७२२० एष गव्यूतराशिर्धनुःकरणार्थ सहस्रद्वयेन गुण्यते, तत्रागतं ४३५८२१३४४४ ०००००१४१४४६७०८३८०अस्य राशेः पूर्ववत् द्विगुणीकृतपरिधियोजनराशिना भागे लब्धं धनुः१०५१अत्रोद्धरितराशि:२१६४३९३२६२ ॥९३॥ ४ एष धनुराशिरंगुलकरणार्थ षण्णवत्या गुण्यते, तत्र आगतं २०७७८१७५३१५२०-४१४४६७०८३८० अस्य राशेः पूर्ववत् भागे लब्धं अंगुल५० अत्रोद्धरितराशि:५४८२११२५२० एपः अंगुलराशिर्यवकरणार्थ अष्टाभिर्गुण्यते, तत्रागतं४३८५६९००१६०१४१४४६७०८३८० अस्य राशेः पूर्ववत् भागे लब्धं जवु १ अत्रोद्धरितराशिः २४१२१९१७८० अनेन उद्धरितराशिना न किमपि प्रयोजनं, यदि तु कोऽपि यूकादिरपि आनेतुमिच्छति ततः अष्टाभिः सर्वत्र गुणकारः पूर्ववत् भागे लब्धं यूकादिर्भवति, सुखार्थ पुनरपि परिधिसंख्या लिख्यते, परिघियोजनानि २०७२३३५४१९० गा १ धनुः १०५१ अंगुल ५० जवु १, अत्र गाथे-दुन्नि उ कोडिसहस्सा बापत्तरिलक्खकोडितेत्तीस । चउपन्न सहस्साई नउयसयं गाउयं एगं ॥ १ ॥ धणुह सहस्सं इगवन्न समहियं अंगुलाई पन्नासं । एगो यवो य परिही नंदीसर अंतिमा एसा ॥२॥ नंदीसर परिधिः । अथ प्रस्तुतक्षेत्रस्य गणितपदानयनप्रक्रियोच्यते- तत्र प्रस्तुतक्षेत्रसत्केन १६३८३२५००० एवंविधविष्कम्भपादेन . एको जवो १ गुण्यते, तत्र 'एगगुणं तत्तियं चेव' इति वचनात् विष्कम्भपादसम एव जवराशिर्भवति १६३८३२५००० अस्य जवरोशरगुलकरणाथ अष्ट| भिर्भागः, तत्र लब्धं अंगुला २०४७९०६२५ एतानि च विष्कभपादगुणितपञ्चाशतरूपांगुलराशिमध्ये क्षिप्यन्ते, स च राशिरयं ८१९१६२५०००० एतन्मध्ये अष्टभागलब्धांगुलक्षेपे जातं अंगुल ८२१२१०४०६२१ अस्य राशेः धनुःकरणार्थ पण्णवत्या भागः लब्धं धषि | ८५५४२७५०६ तत्रोद्धरितं गणितपदे अंगुल ४९, एतानि च विष्कभपादगुणितएकपश्चाशदधिकसहस्ररूप १०५१ धनराशिमध्ये NORMA ॥९३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133