Book Title: Prakaran Samucchay
Author(s): Ratnasinhsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरण समुच्चयः
मूक्ष्मार्थसप्त-टी.३१
॥९१॥
Accc
सहस्रद्वयन भागे लब्धं गव्यूतानि १६०१, उद्धरितं च गणितपदे धनुः १५१५ एतानि च पाश्चात्यगव्यूतानि विष्कम्भपादगुणितगव्यूतत्रय३रूपराशिमध्ये मिप्यन्ते, स च राशिरयं ७५००० एतन्मध्ये सह्यद्वयभागलब्धगब्यूतक्षेपे जातं गत्र्यूतं ७६६०१,
| अस्य राशेर्योजनकरणार्थ चतुष्टयेन भागे लब्धं योजन १९१५० उद्धरितगणितपदे गा १ ततः यः पूर्व कथितः ३१६२२७ एवंविधपरिधिसकायोजनराशिः स विक्कम्भपादन गुण्यते, तत्र जातं ७९०५६७५००० ततः एतन्मध्ये पाश्चात्यस्य ७६६०१ गव्यूतराशेः चतुर्भागेन लब्धं १९१५० एवंविधयोजनक्षेपे जातं गणितपदे योजन ७९०५६९४१५० ॥ छ। सुखार्थं पुनरपि गणितपदं आगतं & लिख्यते ७९०५६५४१५० गा १ धनुः १५१५ अं. ६० सत्तेव य कोडिसया नउया छप्पन्न सयसहस्साई। चउणबई य सहस्सा सयपनासं च बोद्धव्वं ॥१॥ गाउयमेगं पणरस पनरसअहियं धणूण नायव्वं । सहि च अंगुलाई जंबुद्दीवस्स गणियपयं ।।२।। जंबूद्वीपगणितपदं । | विक्खंभवग्गदहगुणकरणी वदृस्स परिरओ होइ । विक्खंभपायगुणिओ परीरओ तस्स गणियपयं ॥१।। अनया गाथया समयक्षेत्रस्य परिधेः
गणितपदस्य चानयनाथं गणितप्रक्रियोच्यते, तत्र पञ्चचत्वारिंशल्लक्षा: समयक्षेत्रस्य विष्कम्भः४५०००००अस्य वगर्गे२०२५०००००००००० | दशगणे एतदप्रतः एकादशमो बिन्दुर्दीयते, करणीति वर्गमूले लब्धं परिधिः योजन १४२३०२४९ अत्रोद्धरितराशिः १३३९७९९९ एष | नगण्यते, परिधिगाथाऽत्र चैषा-एगा जोयण कोडी लक्खा बायाल तीसइसहस्सा । समयक्खेत्तपरिरओ दो चेव सया अउणपन्ना ॥शा समयक्षेत्रपरिधिः । अथ गणितपदविधिरुच्यते-समयक्षेत्रविष्कम्भपादन समयक्षेत्रपरिधियोजनानि गुण्यंते, तद्विष्कम्भपादश्चायं ११२५००० अनेन १४२३०२४९ एवंविधपरिधियोजनरशिगुण्यते, तत्रागतं गणितपदे १६००६०३०१२५००० अत्र गाथा-सोलस कोडी लक्खा नव कोडी सयाई तिकोडीलक्खेगं । पणवीससहस्साई गणियपयं समयखेत्तस्स ॥ १॥ समयक्षेत्रगागितपदं ॥ विक्खंभवग्गदहगुणकरणी
For Private and Personal Use Only

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133