Book Title: Prakaran Samucchay
Author(s): Ratnasinhsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरण समुच्चयः
सूक्ष्मार्थसप्त-टी-३६
॥९०॥
%%%
राशिः अंगुलकरणार्थ षण्णवत्या गुण्यते तत्रागतं ८६२९२४८६६३२४५४ अस्य राशेः पूर्ववत् परिधियोजनराशिना भाग लब्धं अंगुल १३ | अत्रोद्धरितराशिः ४०७३४६ एषोऽङ्गुलराशिरोगुलकरणार्थ द्विकेन गुण्यते, तत्रागतं८१४६९२--६३२४५४अस्य राशेः पूर्ववत् परिधियोजन- राशिना भागे लब्धं अंगुलं १ तच्च अागुलं द्रष्टव्यं, अत्रोद्धरितराशिः अद्धांगुला १८२२३८ अनयोद्धरितराशिना न किमपि प्रयोजनं, अत्रै-4 | तावनमात्रस्यैव विवक्षितत्वात्, यदा तु यवयूकादिरपि कोऽपि आनेतुमिच्छति ततस्तत्रेयं प्रक्रिया-उद्धरितांगुलराशिः अष्टाभिर्गुणनीयः, परमि-1
ह अ गुलराशिरुद्धरितस्तिष्ठति, ततः सोऽगुलकरणार्थ अर्धीक्रियते, तत्र जातोऽयं अंगुलराशिः ९१११९, एषोऽगुलराशिर्यवीकरणार्थ अष्ट| भिर्गुण्यते, तत्रागतं ७२८९५२१६३२४५४ अस्य राशेोर्द्वगुणितपरिधियोजनराशिना भागः लब्धं जवु १ अत्रोद्धरितराशिः ९६४९८ इत्यादि | उद्धरितराशिपु सर्वत्र अष्टभिर्गुणकारः आगतेषु सर्वत्र द्विगुणितपरिधियोजनराशिना भागे लब्धं यूका लिक्षा वालाग्रादिर्भवति ॥ सुखार्थ पुनरपि परिधित आगतं लिख्यते योजन ३१६२२७ गा ३ ध १२८ अंगुल १३ उपरि अर्धागुलं ॥ परिही तिलक्ख सोलस सहस्स दो य सय सत्तबीसहिया । कोसतियं धणुह सयं अडवीस तेरंगुलद्धहिया ॥१॥ ( जम्बूद्वीपपरिधिः ) अथः जम्बूद्वीपगणितपदानयनाथ गणित| प्रक्रिया उच्यते-तत्र प्रथमं अद्धांगुलं एककस्वरूपं पञ्चविंशतिसहस्ररूपेण विष्कम्भपादेन गुण्यते, एकगुणं तत्तियं चेवत्ति जातं अद्धांगुल |
२५००० अस्य राशेरंगुलकरणार्थ राशिद्विकेन भागः तत्र लब्धं १२५००, एतानि च विष्कम्भपादगुणितत्रयोदशांगुल १३ स्वरूपराशौ मध्ये | क्षिप्यंते, स च राशिरयं ३२५००० एतन्मध्ये द्विभागलधांगुलझेपे जातं अंगुल ३३७५०० अस्य राशेर्धनुष्करणार्थ षण्णवत्या भागे लब्धं धनूंषि ३५१५ उद्धरितगणितपदे अंगुल ६० एतानि च (धषि ) विष्कम्भपादगुणितअष्टाविंशत्यधिकशत १२८ रूपराशिमध्ये क्षिप्यंते, स च राशिरयं ३२००००० एतन्मध्ये षण्णवतिभागलब्धधनुःक्षेपे जातं धनुः ३२०३५१५ अस्य राशेर्गब्यूतकरणार्थ
%
%
%
IMil॥९
॥
%
For Private and Personal Use Only

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133