________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरण समुच्चयः
॥२०॥
KALAMARCRABAR
रम्भपरिग्रहाः ॥६॥ कुम्भीपाकेन पच्यन्ते, पिष्टवन्नष्टचेतनाः । तत्र मुजादि (तृणादि) वञ्चेते, हन्यन्ते लगुडै टैः ॥७॥ बजजधेषु पांड्यन्ते, मोक्षोपदेश निपीडयन्ते तिलेशुवत् । भष्टा भूमीषु भूज्यन्ते, निस्त्राणाश्चणकादिवत् ॥ ८ ॥ दारुवदारुणाकारछिद्यन्ते च परश्वधैः। भिद्यन्ते प्रासकुन्ताये ||
पञ्चाशकम राखेटकमगादिवत ॥ ॥ तप्तं त्रपुं च पाय्यन्ते, आच्छोट्यन्ते शिलातले । आकीरणों कण्टकैस्तीगैरारोप्यन्ते च शाल्मलीम् ॥ १०॥ काककंकशृगालाद्यैर्भक्ष्यन्तेऽत्यन्तनिर्दयः । कार्यन्ते तरण रीणा, वैतरण्याः सुराधमैः ॥ ११॥ यस्य जिह्वाशतं वक्त्रे, यो जीवेच्छरदां शतम् । सोऽपि वक्तुं क्षमो न स्यादशर्म नरकेषु यत् ॥ १२ ॥ इति नारकदुःखम् ॥ कूटमानतुलावन्तो, मिथ्याभाषणतत्पराः । मायाविनो जना यान्ति, तैरश्चं जन्म निश्चितम् ॥१३॥ यादृशं मरके दुःखं, तियेक्ष्वपि च तादृशम् । यतो वाहनदोहाद्या, व्यापदोऽत्र सदुस्तराः।।१४।। जुत्तृष्णाबाधिता दीनाः, पारवश्यमुपागताः । वहन्ति पशवो भारं, पृष्ठकण्ठसमपितम् ।। १५ । केचनादाहदोषेण, दाहदोषेण केचन । केचिदलकशघातेन, कशाघातेन केचन ।। १६ ।। केचिद्वधेन बन्धेन, निरोधेन च केचन । कर्णपुच्छच्छविच्छेदनाशावेधादिभिस्तथा ॥१७॥ अपारदुःखसंसारमध्यममा दिवानिशम् । साक्षादेवेह दृश्यन्ते, तियेञ्चो वञ्चिताः शुभैः।।१८।। इति तिर्यग्दुःखम् । सामान्यदानदातारस्तुच्छकोपादिकिल्विषाः । लभन्ते मानुषं जन्म, जन्मिनो मध्यमैगुणैः ॥ १९ ।। रौद्रदारिद्यतस्तत्र, मृतभावातिशायिनः । केचित्कथाञ्चिज्जीवन्ति, मानवा मानवजिताः ।। २० । केचिनिष्ठुरकुष्ठेन, सुष्टु कष्टां दशां गताः। अन्ये ज्वरातिसारादिरोगोरगविषातुराः ॥२१॥ परकर्मकरा: केचिन्मलिनाननलोचनाः । दृश्यन्ते क्लेशजलधी, मना नना अनादृताः ॥२२॥ अन्ये स्कन्धसमारूढप्रौढभारा दृढापदः । जीवत्यतिजघन्येन, कर्मणा कर्मणोजिझताः ॥ २३ ॥ ज्वलज्वलनसम्पर्ककर्कशविहानलैः। केचित्तापितसर्वाङ्गा, ग्लायान्त गलितोद्यमाः ॥ २४॥ इति मनष्य-॥ दुःखम् ॥ अकामनिर्जरादिभ्यः, केचन स्युः सुरा अपि । तत्रापि न सुखख्यातिः, काचिदस्ति सतां मता ॥ २५ ॥ वितुद्यमानहृदया. ईया || ट॥२०॥
For Private and Personal Use Only