________________
Q.१३६
न्यायावतार 10
102
१२६. अत्राह
सकलप्रतिभासस्य भ्रान्तत्वासिद्धितः स्फुटम् ।
प्रमाणं स्वान्यनिश्चायि द्वयसिद्धौ प्रसिध्यति ।। ७ ।। एवं मन्यते- १९५योऽपि समस्तसंवेदनस्य १९६भ्रान्ततां प्रतिजानीते, तेनापि १९७तत्साधकस्याभ्रान्तताभ्युपगन्तव्या, १९ तद्भ्रान्तत्वे तत्प्रतिपादितार्थालीकत्वेन सकलज्ञानाभ्रान्तताप्रसङ्गात्, अन्यथा तभ्रान्तत्वायोगात् ।
-न्यायश्भि(१२७) अद्वैतवाहीनी भावात नि२।४२५। ७२वा, ग्रंथ॥२ श्री वेनी २८॥ ४ छ -
શ્લોકાર્થ- સકળ જ્ઞાનોની ભ્રાન્તિરૂપે સિદ્ધિ ન થતી હોવાથી, સ્પષ્ટરૂપે જે સ્વ-પરનિશ્ચાયક હોય તે જ્ઞાન પ્રમાણરૂપ છે. આ પ્રમાણજ્ઞાન તે જ્ઞાન અને અર્થ - બંને સિદ્ધ થયે જ હોઈ શકે છે.
103
વિવેચન - આ શ્લોકમાં મુખ્યતયા ત્રણ વાત કરી છે – (१) बघा ४ शान प्रान्त छ - अ सिद्ध न 25 . (२) स्व-५२ व्यवसायी शान प्रभाए।३५ छ - मेवो नि .
(3) प्रभाए। स्वी॥२१॥ माटे पाय. अर्थनी ५९। स्वी२ ४२वो 43शे-ओम मायार्थy समर्थन. આ ત્રણ વાતોનું સ્વરૂપ ક્રમશઃ આ પ્રમાણે છે.
(१) मा ४ शानो प्रान्त छ - मे मारीत मसिद्ध छ - ४ शानद्वैतवाही यो॥यार था Alनो प्रान्त छ' मेवी प्रतिज्ञा ४२ छ, ते बौद्धने ५९l, सर्वज्ञानमiततासा५६ मे “सर्वे प्रत्ययाः निरालम्बनाः, प्रत्ययत्वात्, स्वप्नप्रत्ययवत् - भेट स्वप्नशानन म अधाशानो शान३५ हावाथी આલંબનરહિત છે” - આ અનુમાનને તો અભ્રાંત જ માનવું પડશે.
_–अर्थसंप्रेक्षण(१९५) योऽपीति । योगाचारादिः । (१९६) भ्रान्ततामिति । सर्वमालम्बने भ्रान्तम् इति वचनात् । (१९७) तत्साधकस्य । समस्तसंवेदनभ्रान्ततासाधकस्य, निरालम्बनाः सर्वे प्रत्ययाः, प्रत्ययत्वात्, स्वप्नप्रत्ययवत्, इत्यनुमानस्य । (१९८) तद्भ्रान्तत्वे निरालम्बनतासाधकानुमानालीकत्वे ।। ७ ।।
-शास्त्रसंलोक(102) "निरालम्बनाः सर्वे प्रत्ययाः प्रत्ययत्वात् स्वप्नप्रत्ययवत्" -प्रमाणवा.अलं.३/३३१ "न नीलाद्यतिरेकेण
ग्राह्यत्वमपरं क्वचित् । नीलादिता च विभ्रान्तविज्ञानेऽप्यवभासनात् ।। पुरः स्फुटावभासित्वं भ्रान्तेर्वा न किमीक्ष्यते। तस्मान्न किंचिद् ग्राह्यत्वं यद् भ्रान्तादतिरिच्यते।।" -प्रमाणवा. अलं.पृ.१७७। "नीलादयो हि स्वप्नप्रतिभासवदसत्याः।" -प्र.वा.अलं.पृ.१८५। "विवादगोचरापन्नो ग्राह्याकारोऽसत्यः
तथा स्वप्नदृष्टतदाकारवत् ।" -प्र.वा.अलं. ३/३३१/ (103) "द्वितीयेऽपि स्वप्ने बहिरर्थाभावमुपलभ्य अन्यत्र तदभावसाधने इदमनुमानमाश्रितं स्यात् ->
"निरालम्बनाः सर्वप्रत्ययाः प्रत्ययत्वात् स्वप्नप्रत्ययवत्' इति, तत्रेदं चिन्त्यते - प्रत्ययत्वं यदि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org