Book Title: Nyayavatara
Author(s): Saumyangratnavijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 402
________________ न्यायावतार ३६०० न्यायावतारस्य परिशिष्टानि पृष्ठ १२३ १११ ६८ ५९ (१) श्री सिद्धर्षिटीकोद्धृतानां श्लोकानां सूची अतस्मिंस्तद्ग्रहो भ्रान्तिः (दिङ्नाग - प्रमाणसमुच्चय) अनुमेयेऽथ तत्तुल्ये (दिङनाग - प्रमाणसमुच्चय) । गृहीत्वा वस्तुसद्भावं (कुमरिल - श्लोकवार्तिक) तस्माद्यदृश्यते तत्स्यात् (कुमरिल - श्लोकवार्तिक) तेनान्यापोहविषयाः (दिङनाग - प्रमाणसमुच्चय) न तावदिन्द्रियेणैषा (कुमारिल - श्लोकवार्तिक) प्रत्यक्षं कल्पनापोढ० (धर्मकीर्ति - न्यायबिन्दु) प्रमाणपञ्चकं यत्र (कुमारिल - श्लोकवार्तिक) मनसो युगपद्वृत्तेः (दिङनाग - प्रमाणसमुच्चय) विकल्पयोनयः शब्दाः सा ज्ञेयविशेषगतिः ९५ १४७ ३०६ पृष्ठ १२७ २५३ (२) टिप्पनोद्धृतानां श्लोकानां सूची अणुहूयदिट्ठचिन्तिय (जिनभद्र - विशे.भा.) अनिरूपिततत्त्वार्था () अन्यदेव हि सामान्यं (संग्रहश्लोक) अप्सु गन्धो रसश्चासौ (कुमारिल - श्लोकवार्तिक) अब्भत्थेऽवाओ च्चिय (जिनभद्र - विशे.भा.) अभिहाणं अभिहेयाउ अयोगं योगमपरैः (धर्मकीर्ति - प्रमाणविनिश्चय) अर्थो ज्ञानसमन्वितो ६६ २३३ २६१ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408