Book Title: Nyayavatara
Author(s): Saumyangratnavijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
न्यायावतार
३६००
न्यायावतारस्य परिशिष्टानि
पृष्ठ
१२३
१११
६८
५९
(१) श्री सिद्धर्षिटीकोद्धृतानां श्लोकानां सूची अतस्मिंस्तद्ग्रहो भ्रान्तिः
(दिङ्नाग - प्रमाणसमुच्चय) अनुमेयेऽथ तत्तुल्ये
(दिङनाग - प्रमाणसमुच्चय) । गृहीत्वा वस्तुसद्भावं
(कुमरिल - श्लोकवार्तिक) तस्माद्यदृश्यते तत्स्यात्
(कुमरिल - श्लोकवार्तिक) तेनान्यापोहविषयाः
(दिङनाग - प्रमाणसमुच्चय) न तावदिन्द्रियेणैषा
(कुमारिल - श्लोकवार्तिक) प्रत्यक्षं कल्पनापोढ०
(धर्मकीर्ति - न्यायबिन्दु) प्रमाणपञ्चकं यत्र
(कुमारिल - श्लोकवार्तिक) मनसो युगपद्वृत्तेः
(दिङनाग - प्रमाणसमुच्चय) विकल्पयोनयः शब्दाः सा ज्ञेयविशेषगतिः
९५
१४७
३०६
पृष्ठ
१२७
२५३
(२) टिप्पनोद्धृतानां श्लोकानां सूची अणुहूयदिट्ठचिन्तिय
(जिनभद्र - विशे.भा.) अनिरूपिततत्त्वार्था
() अन्यदेव हि सामान्यं
(संग्रहश्लोक) अप्सु गन्धो रसश्चासौ
(कुमारिल - श्लोकवार्तिक) अब्भत्थेऽवाओ च्चिय
(जिनभद्र - विशे.भा.) अभिहाणं अभिहेयाउ अयोगं योगमपरैः
(धर्मकीर्ति -
प्रमाणविनिश्चय) अर्थो ज्ञानसमन्वितो
६६
२३३
२६१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 400 401 402 403 404 405 406 407 408